AN 5.144 / AN iii 169

Tikaṇḍakīsutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 5

15. Tikaṇḍakīvagga

144. Tikaṇḍakīsutta

Ekaṃ samayaṃ bhagavā sākete viharati tikaṇḍakīvane. Tatra kho bhagavā bhikkhū āmantesi: “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

“Sādhu, bhikkhave, bhikkhu kālena kālaṃ appaṭikūle paṭikūlasaññī vihareyya.

VAR: appaṭikūle paṭikūlasaññī → appaṭikkūle paṭikkūlasaññī (bj, s1-3, km, pts1)

  1. appaṭikūle paṭikūlasaññī vihareyya.
  2. Sādhu, bhikkhave, bhikkhu kālena kālaṃ paṭikūle appaṭikūlasaññī vihareyya.
  3. Sādhu, bhikkhave, bhikkhu kālena kālaṃ appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya.
  4. Sādhu, bhikkhave, bhikkhu kālena kālaṃ paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya.
  5. Sādhu, bhikkhave, bhikkhu kālena kālaṃ paṭikūlañca appaṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyya sato sampajāno.

    VAR: Kiñca → kathañca (pts1, mr)

Kiñca, bhikkhave, bhikkhu atthavasaṃ paṭicca appaṭikūle paṭikūlasaññī vihareyya? ‘Mā me rajanīyesu dhammesu rāgo udapādī’ti— idaṃ kho, bhikkhave, bhikkhu atthavasaṃ paṭicca appaṭikūle paṭikūlasaññī vihareyya.

Kiñca, bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikūle appaṭikūlasaññī vihareyya? ‘Mā me dosanīyesu dhammesu doso udapādī’ti— idaṃ kho, bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikūle appaṭikūlasaññī vihareyya.

Kiñca, bhikkhave, bhikkhu atthavasaṃ paṭicca appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya? ‘Mā me rajanīyesu dhammesu rāgo udapādi, mā me dosanīyesu dhammesu doso udapādī’ti— idaṃ kho, bhikkhave, bhikkhu atthavasaṃ paṭicca appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya.

Kiñca, bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya? ‘Mā me dosanīyesu dhammesu doso udapādi, mā me rajanīyesu dhammesu rāgo udapādī’ti— idaṃ kho, bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya.

Kiñca, bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikūlañca appaṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyya?

VAR: kvacani → kvacini (bj, s1-3, pts1)VAR: kiñcanaṃ → kiñcana (bj, pts1) | kiñcina (s1-3)

‘Sato sampajāno mā me kvacani katthaci kiñcanaṃ rajanīyesu dhammesu rāgo udapādi, mā me kvacani katthaci kiñcanaṃ dosanīyesu dhammesu doso udapādi, mā me kvacani katthaci kiñcanaṃ mohanīyesu dhammesu moho udapādī’ti— idaṃ kho, bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikūlañca appaṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyya sato sampajāno”ti.

Catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: