AN 5.146 / AN iii 171

Mittasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 5

15. Tikaṇḍakīvagga

VAR: bhikkhumittasuttaṃ (bj)

146. Mittasutta

“Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu mitto na sevitabbo. Katamehi pañcahi?

VAR: anavatthacārikaṃ → anavatthitacārikaṃ (bj) | avatthānacārikaṃ (s1-3)

Kammantaṃ kāreti, adhikaraṇaṃ ādiyati, pāmokkhesu bhikkhūsu paṭiviruddho hoti, dīghacārikaṃ anavatthacārikaṃ anuyutto viharati, nappaṭibalo hoti kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu mitto na sevitabbo.

Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu mitto sevitabbo. Katamehi pañcahi? Na kammantaṃ kāreti, na adhikaraṇaṃ ādiyati, na pāmokkhesu bhikkhūsu paṭiviruddho hoti, na dīghacārikaṃ anavatthacārikaṃ anuyutto viharati, paṭibalo hoti kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu mitto sevitabbo”ti.

Chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: