AN 5.191 / AN iii 221

Soṇasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 5

20. Brāhmaṇavagga

191. Soṇasutta

“Pañcime, bhikkhave, porāṇā brāhmaṇadhammā etarahi sunakhesu sandissanti, no brāhmaṇesu. Katame pañca?

VAR: sudaṃ → pubbassudaṃ (mr)

Pubbe sudaṃ, bhikkhave, brāhmaṇā brāhmaṇiṃyeva gacchanti, no abrāhmaṇiṃ. Etarahi, bhikkhave, brāhmaṇā brāhmaṇimpi gacchanti, abrāhmaṇimpi gacchanti. Etarahi, bhikkhave, sunakhā sunakhiṃyeva gacchanti, no asunakhiṃ. Ayaṃ, bhikkhave, paṭhamo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati, no brāhmaṇesu.

Pubbe sudaṃ, bhikkhave, brāhmaṇā brāhmaṇiṃ utuniṃyeva gacchanti, no anutuniṃ. Etarahi, bhikkhave, brāhmaṇā brāhmaṇiṃ utunimpi gacchanti, anutunimpi gacchanti. Etarahi, bhikkhave, sunakhā sunakhiṃ utuniṃyeva gacchanti, no anutuniṃ. Ayaṃ, bhikkhave, dutiyo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati, no brāhmaṇesu.

VAR: kiṇanti → kīṇanti (s1-3)VAR: sambandhāya → saṃsaggatthāya (bj, pts1)

Pubbe sudaṃ, bhikkhave, brāhmaṇā brāhmaṇiṃ neva kiṇanti no vikkiṇanti, sampiyeneva saṃvāsaṃ sambandhāya sampavattenti. Etarahi, bhikkhave, brāhmaṇā brāhmaṇiṃ kiṇantipi vikkiṇantipi, sampiyenapi saṃvāsaṃ sambandhāya sampavattenti. Etarahi, bhikkhave, sunakhā sunakhiṃ neva kiṇanti no vikkiṇanti, sampiyeneva saṃvāsaṃ sambandhāya sampavattenti. Ayaṃ, bhikkhave, tatiyo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati, no brāhmaṇesu.

Pubbe sudaṃ, bhikkhave, brāhmaṇā na sannidhiṃ karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi. Etarahi, bhikkhave, brāhmaṇā sannidhiṃ karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi. Etarahi, bhikkhave, sunakhā na sannidhiṃ karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi. Ayaṃ, bhikkhave, catuttho porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati, no brāhmaṇesu.

Pubbe sudaṃ, bhikkhave, brāhmaṇā sāyaṃ sāyamāsāya pāto pātarāsāya bhikkhaṃ pariyesanti. Etarahi, bhikkhave, brāhmaṇā yāvadatthaṃ udarāvadehakaṃ bhuñjitvā avasesaṃ ādāya pakkamanti. Etarahi, bhikkhave, sunakhā sāyaṃ sāyamāsāya pāto pātarāsāya bhikkhaṃ pariyesanti. Ayaṃ, bhikkhave, pañcamo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati, no brāhmaṇesu. Ime kho, bhikkhave, pañca porāṇā brāhmaṇadhammā etarahi sunakhesu sandissanti, no brāhmaṇesū”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: