AN 5.197 / AN iii 243

Vassasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 5

20. Brāhmaṇavagga

VAR: vassantarāyasuttaṃ (bj)

197. Vassasutta

VAR: nemittā → nemittakā (katthaci)

“Pañcime, bhikkhave, vassassa antarāyā, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhu na kamati. Katame pañca? Upari, bhikkhave, ākāse tejodhātu pakuppati. Tena uppannā meghā paṭivigacchanti. Ayaṃ, bhikkhave, paṭhamo vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhu na kamati.

Puna caparaṃ, bhikkhave, upari ākāse vāyodhātu pakuppati. Tena uppannā meghā paṭivigacchanti. Ayaṃ, bhikkhave, dutiyo vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhu na kamati.

Puna caparaṃ, bhikkhave, rāhu asurindo pāṇinā udakaṃ sampaṭicchitvā mahāsamudde chaḍḍeti. Ayaṃ, bhikkhave, tatiyo vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhu na kamati.

Puna caparaṃ, bhikkhave, vassavalāhakā devā pamattā honti. Ayaṃ, bhikkhave, catuttho vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhu na kamati.

Puna caparaṃ, bhikkhave, manussā adhammikā honti. Ayaṃ, bhikkhave, pañcamo vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhu na kamati. Ime kho, bhikkhave, pañca vassassa antarāyā, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhu na kamatī”ti.

Sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: