AN 5.231 / AN iii 261

Āvāsikasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 5

24. Āvāsikavagga

VAR: abhāvanīyasuttaṃ (bj)

231. Āvāsikasutta

“Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hoti. Katamehi pañcahi? Na ākappasampanno hoti na vattasampanno; na bahussuto hoti na sutadharo;

VAR: paṭisallekhitā → sallekhitā (si)VAR: paṭisallānārāmo → paṭisallāṇārāmo (bj)

na paṭisallekhitā hoti na paṭisallānārāmo; na kalyāṇavāco hoti na kalyāṇavākkaraṇo; duppañño hoti jaḷo eḷamūgo. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hoti.

Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu bhāvanīyo hoti. Katamehi pañcahi? Ākappasampanno hoti vattasampanno; bahussuto hoti sutadharo; paṭisallekhitā hoti paṭisallānārāmo; kalyāṇavāco hoti kalyāṇavākkaraṇo; paññavā hoti ajaḷo aneḷamūgo. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu bhāvanīyo hotī”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: