AN 5.234 / AN iii 263

Bahūpakārasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 5

24. Āvāsikavagga

234. Bahūpakārasutta

“Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu āvāsassa bahūpakāro hoti. Katamehi pañcahi? Sīlavā hoti … pe … samādāya sikkhati sikkhāpadesu; bahussuto hoti … pe … diṭṭhiyā suppaṭividdhā; khaṇḍaphullaṃ paṭisaṅkharoti; mahā kho pana bhikkhusaṅgho abhikkanto nānāverajjakā bhikkhū gihīnaṃ upasaṅkamitvā āroceti: ‘mahā kho, āvuso, bhikkhusaṅgho abhikkanto nānāverajjakā bhikkhū, karotha puññāni, samayo puññāni kātun’ti; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu āvāsassa bahūpakāro hotī”ti.

Catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: