AN 5.235 / AN iii 263

Anukampasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 5

24. Āvāsikavagga

VAR: anukampakasuttaṃ (bj)

235. Anukampasutta

VAR: gihīnaṃ → gihiṃ (s1-3) | gihī (katthaci)

“Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu gihīnaṃ anukampati. Katamehi pañcahi?

VAR: Adhisīle → adhisīlesu (s1-3)

Adhisīle samādapeti; dhammadassane niveseti; gilānake upasaṅkamitvā satiṃ uppādeti: ‘arahaggataṃ āyasmanto satiṃ upaṭṭhāpethā’ti; mahā kho pana bhikkhusaṃgho abhikkanto nānāverajjakā bhikkhū gihīnaṃ upasaṅkamitvā āroceti: ‘mahā kho, āvuso, bhikkhusaṃgho abhikkanto nānāverajjakā bhikkhū, karotha puññāni, samayo puññāni kātun’ti; yaṃ kho panassa bhojanaṃ denti lūkhaṃ vā paṇītaṃ vā taṃ attanā paribhuñjati, saddhādeyyaṃ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu gihīnaṃ anukampatī”ti.

Pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: