AN 5.240 / AN iii 266

Dutiyamacchariyasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 5

24. Āvāsikavagga

240. Dutiyamacchariyasutta

“Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Āvāsamaccharī hoti; kulamaccharī hoti; lābhamaccharī hoti; vaṇṇamaccharī hoti; dhammamaccharī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.

Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi? Na āvāsamaccharī hoti; na kulamaccharī hoti; na lābhamaccharī hoti; na vaṇṇamaccharī hoti; na dhammamaccharī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge”ti.

Dasamaṃ.

Āvāsikavaggo catuttho.

VAR: piyo ca sobhano → ābhāvanīyo piyasobhanā ca (bj) | āvāsiko appiyasobhanā ca (s1-3)

Āvāsiko piyo ca sobhano,
Bahūpakāro anukampako ca;
Tayo avaṇṇārahā ceva,

VAR: Macchariyā duvepi cāti → yathābhataṃ cādi tayo avaṇṇārahā duve macchariyā ca vuttā (bj) | catukkamaccherapañcakena cāti (si, s1-3) | catukkamacchariyena cāti (pts1) | catuko macchariyena cāti (mr)


Macchariyā duvepi cāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: