AN 5.27 / AN iii 24

Samādhisutta

Forrás:

További változatok:

Fenyvesi Róbert / Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 5

3. Pañcaṅgikavagga

27. Samādhisutta

“Samādhiṃ, bhikkhave, bhāvetha appamāṇaṃ nipakā patissatā. Samādhiṃ, bhikkhave, bhāvayataṃ appamāṇaṃ nipakānaṃ patissatānaṃ pañca ñāṇāni paccattaññeva uppajjanti. Katamāni pañca? ‘Ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko’ti paccattaññeva ñāṇaṃ uppajjati, ‘ayaṃ samādhi ariyo nirāmiso’ti paccattaññeva ñāṇaṃ uppajjati,

VAR: akāpurisasevito’ti → mahāpurisasevitoti (mr)

‘ayaṃ samādhi akāpurisasevito’ti paccattaññeva ñāṇaṃ uppajjati,

VAR: na sasaṅkhāraniggayhavāritagato’ti → na ca sasaṅkhāraniggayhavāritacatoti (bj) | na ca sasaṅkhāraniggayhavāritappattoti (s1-3) | na ca sasaṅkhāraniggayhavāritāvaṭoti (pts1) | na ca sasaṅkhāraniggayhavārivāvaṭoti (mr) | na sasaṅkhāraniggayhavāriyādhigatoti (?)

‘ayaṃ samādhi santo paṇīto paṭippassaddhaladdho ekodibhāvādhigato, na sasaṅkhāraniggayhavāritagato’ti paccattaññeva ñāṇaṃ uppajjati,

VAR: sato vuṭṭhahāmī’ti → sato ca uṭṭhahāmīti (bj) | sato vuṭṭhahāmīti (s1-3, km) | so kho panāhaṃ imaṃ samādhiṃ satova samāpajjāmi satova vuṭṭhahāmīti (pts1)

‘sato kho panāhaṃ imaṃ samāpajjāmi sato vuṭṭhahāmī’ti paccattaññeva ñāṇaṃ uppajjati.

Samādhiṃ, bhikkhave, bhāvetha appamāṇaṃ nipakā patissatā. Samādhiṃ, bhikkhave, bhāvayataṃ appamāṇaṃ nipakānaṃ patissatānaṃ imāni pañca ñāṇāni paccattaññeva uppajjantī”ti.

Sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: