AN 5.287-292

–​292. Bhikkhunīsuttādi

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 5

28. Sikkhāpadapeyyāla

287–​292. Bhikkhunīsuttādi

“Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī … pe … sikkhamānā … sāmaṇero … sāmaṇerī … upāsako … upāsikā yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi? Pāṇātipātinī hoti, adinnādāyinī hoti, kāmesumicchācārinī hoti, musāvādinī hoti, surāmerayamajjapamādaṭṭhāyinī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ niraye.

Pañcahi, bhikkhave, dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi? Pāṇātipātā paṭiviratā hoti, adinnādānā paṭiviratā hoti, kāmesumicchācārā paṭiviratā hoti, musāvādā paṭiviratā hoti, surāmerayamajjapamādaṭṭhānā paṭiviratā hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ sagge”ti.

Sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: