AN 5.37 / AN iii 42

Bhojanasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 5

4. Sumanavagga

37. Bhojanasutta

“Bhojanaṃ, bhikkhave, dadamāno dāyako paṭiggāhakānaṃ pañca ṭhānāni deti. Katamāni pañca?

VAR: paṭibhānaṃ → paṭibhāṇaṃ (bj, s1-3)

Āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti, paṭibhānaṃ deti. Āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā; vaṇṇaṃ datvā vaṇṇassa bhāgī hoti dibbassa vā mānusassa vā; sukhaṃ datvā sukhassa bhāgī hoti dibbassa vā mānusassa vā; balaṃ datvā balassa bhāgī hoti dibbassa vā mānusassa vā; paṭibhānaṃ datvā paṭibhānassa bhāgī hoti dibbassa vā mānusassa vā. Bhojanaṃ, bhikkhave, dadamāno dāyako paṭiggāhakānaṃ imāni pañca ṭhānāni detīti.

Āyudo balado dhīro,
vaṇṇado paṭibhānado;
Sukhassa dātā medhāvī,
sukhaṃ so adhigacchati.

Āyuṃ datvā balaṃ vaṇṇaṃ,

VAR: paṭibhānakaṃ → paṭibhāṇakaṃ (bj) | paṭibhānado (s1-3, km, pts1, mr)


sukhañca paṭibhānakaṃ;
Dīghāyu yasavā hoti,
yattha yatthūpapajjatī”ti.

Sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: