AN 5.38 / AN iii 42

Saddhasutta

Forrás:

További változatok:

Szirmai Balázs és Tóbel Ibolya / Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 5

4. Sumanavagga

38. Saddhasutta

“Pañcime, bhikkhave, saddhe kulaputte ānisaṃsā. Katame pañca? Ye te, bhikkhave, loke santo sappurisā te saddhaññeva paṭhamaṃ anukampantā anukampanti, no tathā assaddhaṃ; saddhaññeva paṭhamaṃ upasaṅkamantā upasaṅkamanti, no tathā assaddhaṃ; saddhaññeva paṭhamaṃ paṭiggaṇhantā paṭiggaṇhanti, no tathā assaddhaṃ; saddhaññeva paṭhamaṃ dhammaṃ desentā desenti, no tathā assaddhaṃ; saddho kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ime kho, bhikkhave, pañca saddhe kulaputte ānisaṃsā.

Seyyathāpi, bhikkhave, subhūmiyaṃ catumahāpathe mahānigrodho samantā pakkhīnaṃ paṭisaraṇaṃ hoti; evamevaṃ kho, bhikkhave, saddho kulaputto bahuno janassa paṭisaraṇaṃ hoti bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānanti.

VAR: Sākhāpattaphalūpeto → sākhāpattaphalupeto (pts1) | sākhāpattabahupeto (katthaci) | sākhāpattapalāsūpeto (?)

Sākhāpattaphalūpeto,

VAR: khandhimāva → khandhimā ca (bj)


khandhimāva mahādumo;
Mūlavā phalasampanno,
patiṭṭhā hoti pakkhinaṃ.

Manorame āyatane,
sevanti naṃ vihaṅgamā;

VAR: chāyatthikā → chāyatthino (si)


Chāyaṃ chāyatthikā yanti,
phalatthā phalabhojino.

Tatheva sīlasampannaṃ,
saddhaṃ purisapuggalaṃ;
Nivātavuttiṃ atthaddhaṃ,
sorataṃ sakhilaṃ muduṃ.

Vītarāgā vītadosā,
vītamohā anāsavā;
Puññakkhettāni lokasmiṃ,
sevanti tādisaṃ naraṃ.

Te tassa dhammaṃ desenti,
Sabbadukkhāpanūdanaṃ;
Yaṃ so dhammaṃ idhaññāya,
Parinibbāti anāsavo”ti.

Aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: