AN 5.39 / AN iii 43

Puttasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 5

4. Sumanavagga

39. Puttasutta

“Pañcimāni, bhikkhave, ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamānaṃ. Katamāni pañca? Bhato vā no bharissati; kiccaṃ vā no karissati; kulavaṃso ciraṃ ṭhassati; dāyajjaṃ paṭipajjissati; atha vā pana petānaṃ kālaṅkatānaṃ dakkhiṇaṃ anuppadassatīti. Imāni kho, bhikkhave, pañca ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamānanti.

Pañca ṭhānāni sampassaṃ,
puttaṃ icchanti paṇḍitā;
Bhato vā no bharissati,
kiccaṃ vā no karissati.

Kulavaṃso ciraṃ tiṭṭhe,
dāyajjaṃ paṭipajjati;
Atha vā pana petānaṃ,
dakkhiṇaṃ anuppadassati.

Ṭhānānetāni sampassaṃ,
puttaṃ icchanti paṇḍitā;
Tasmā santo sappurisā,
kataññū katavedino.

Bharanti mātāpitaro,
pubbe katamanussaraṃ;
Karonti nesaṃ kiccāni,
yathā taṃ pubbakārinaṃ.

Ovādakārī bhataposī,
kulavaṃsaṃ ahāpayaṃ;
Saddho sīlena sampanno,
putto hoti pasaṃsiyo”ti.

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: