AN 5.42 / AN iii 46

Sappurisasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 5

5. Muṇḍarājavagga

42. Sappurisasutta

“Sappuriso, bhikkhave, kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti;

VAR: mātāpitūnaṃ → mātāpitunnaṃ (bj, pts1)

mātāpitūnaṃ atthāya hitāya sukhāya hoti; puttadārassa atthāya hitāya sukhāya hoti; dāsakammakaraporisassa atthāya hitāya sukhāya hoti; mittāmaccānaṃ atthāya hitāya sukhāya hoti; samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hoti.

Seyyathāpi, bhikkhave, mahāmegho sabbasassāni sampādento bahuno janassa atthāya hitāya sukhāya hoti; evamevaṃ kho, bhikkhave, sappuriso kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti; mātāpitūnaṃ atthāya hitāya sukhāya hoti; puttadārassa atthāya hitāya sukhāya hoti; dāsakammakaraporisassa atthāya hitāya sukhāya hoti; mittāmaccānaṃ atthāya hitāya sukhāya hoti; samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hotīti.

Hito bahunnaṃ paṭipajja bhoge,
Taṃ devatā rakkhati dhammaguttaṃ;
Bahussutaṃ sīlavatūpapannaṃ,

VAR: vijahati → vijahāti (bj, s1-3, km, pts1)


Dhamme ṭhitaṃ na vijahati kitti.

Dhammaṭṭhaṃ sīlasampannaṃ,
saccavādiṃ hirīmanaṃ;
Nekkhaṃ jambonadasseva,
ko taṃ ninditumarahati;
Devāpi naṃ pasaṃsanti,
brahmunāpi pasaṃsito”ti.

Dutiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: