AN 5.55 / AN iii 67

Mātāputtasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 5

6. Nīvaraṇavagga

55. Mātāputtasutta

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

VAR: upagamiṃsu → upasaṅkamiṃsu (mr)

Tena kho pana samayena sāvatthiyaṃ ubho mātāputtā vassāvāsaṃ upagamiṃsu— bhikkhu ca bhikkhunī ca. Te aññamaññassa abhiṇhaṃ dassanakāmā ahesuṃ. Mātāpi puttassa abhiṇhaṃ dassanakāmā ahosi; puttopi mātaraṃ abhiṇhaṃ dassanakāmo ahosi. Tesaṃ abhiṇhaṃ dassanā saṃsaggo ahosi. Saṃsagge sati vissāso ahosi. Vissāse sati otāro ahosi. Te otiṇṇacittā sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseviṃsu.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: “idha, bhante, sāvatthiyaṃ ubho mātāputtā vassāvāsaṃ upagamiṃsu— bhikkhu ca bhikkhunī ca, te aññamaññassa abhiṇhaṃ dassanakāmā ahesuṃ, mātāpi puttassa abhiṇhaṃ dassanakāmā ahosi, puttopi mātaraṃ abhiṇhaṃ dassanakāmo ahosi. Tesaṃ abhiṇhaṃ dassanā saṃsaggo ahosi, saṃsagge sati vissāso ahosi, vissāse sati otāro ahosi, te otiṇṇacittā sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseviṃsū”ti.

“Kiṃ nu so, bhikkhave, moghapuriso maññati: ‘na mātā putte sārajjati, putto vā pana mātarī’ti?

VAR: evaṃ → yaṃ evaṃ (bj)

Nāhaṃ, bhikkhave, aññaṃ ekarūpampi samanupassāmi evaṃ rajanīyaṃ evaṃ kamanīyaṃ evaṃ madanīyaṃ evaṃ bandhanīyaṃ evaṃ mucchanīyaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya yathayidaṃ, bhikkhave, itthirūpaṃ.

VAR: giddhā gathitā → gathitā giddhā (bj) | giddhā gadhitā (s1-3, pts1, mr)VAR: ajjhosannā → ajjhopannā (bahūsu)

Itthirūpe, bhikkhave, sattā rattā giddhā gathitā mucchitā ajjhosannā. Te dīgharattaṃ socanti itthirūpavasānugā.

Nāhaṃ, bhikkhave, aññaṃ ekasaddampi … ekagandhampi … ekarasampi … ekaphoṭṭhabbampi samanupassāmi evaṃ rajanīyaṃ evaṃ kamanīyaṃ evaṃ madanīyaṃ evaṃ bandhanīyaṃ evaṃ mucchanīyaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya yathayidaṃ, bhikkhave, itthiphoṭṭhabbaṃ. Itthiphoṭṭhabbe, bhikkhave, sattā rattā giddhā gathitā mucchitā ajjhosannā. Te dīgharattaṃ socanti itthiphoṭṭhabbavasānugā.

Itthī, bhikkhave, gacchantīpi purisassa cittaṃ pariyādāya tiṭṭhati;

VAR: ugghātitāpi → ugghānitāpi (bj) | ugghāṭitāpi (s1-3)

ṭhitāpi … pe … nisinnāpi … sayānāpi … hasantīpi … bhaṇantīpi … gāyantīpi … rodantīpi … ugghātitāpi … matāpi purisassa cittaṃ pariyādāya tiṭṭhati. Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya: ‘samantapāso mārassā’ti mātugāmaṃyeva sammā vadamāno vadeyya: ‘samantapāso mārassā’ti.

Sallape asihatthena,
pisācenāpi sallape;

VAR: āsīde → āsadde (s1-3, km)


Āsīvisampi āsīde,
yena daṭṭho na jīvati;
Na tveva eko ekāya,
mātugāmena sallape.

Muṭṭhassatiṃ tā bandhanti,

VAR: sitena ca → mhitena ca (s1-3, km, pts1)


pekkhitena sitena ca;
Athopi dunnivatthena,
mañjunā bhaṇitena ca;
Neso jano svāsīsado,
api ugghātito mato.

Pañca kāmaguṇā ete,
itthirūpasmiṃ dissare;
Rūpā saddā rasā gandhā,
phoṭṭhabbā ca manoramā.

Tesaṃ kāmoghavūḷhānaṃ,
kāme aparijānataṃ;

VAR: gati → gatiṃ (bj, s1-3, km, pts1)


Kālaṃ gati bhavābhavaṃ,
saṃsārasmiṃ purakkhatā.

Ye ca kāme pariññāya,
caranti akutobhayā;
Te ve pāraṅgatā loke,
ye pattā āsavakkhayan”ti.

Pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: