AN 5.63 / AN iii 80

Paṭhamavaḍḍhisutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 5

7. Saññāvagga

63. Paṭhamavaḍḍhisutta

“Pañcahi, bhikkhave, vaḍḍhīhi vaḍḍhamāno ariyasāvako ariyāya vaḍḍhiyā vaḍḍhati, sārādāyī ca hoti varādāyī ca kāyassa. Katamāhi pañcahi? Saddhāya vaḍḍhati, sīlena vaḍḍhati, sutena vaḍḍhati, cāgena vaḍḍhati, paññāya vaḍḍhati— imāhi kho, bhikkhave, pañcahi vaḍḍhīhi vaḍḍhamāno ariyasāvako ariyāya vaḍḍhiyā vaḍḍhati, sārādāyī ca hoti varādāyī ca kāyassā”ti.

VAR: ca yo pavaḍḍhati → yodha vaḍḍhati (bj)

“Saddhāya sīlena ca yo pavaḍḍhati,
Paññāya cāgena sutena cūbhayaṃ;
So tādiso sappuriso vicakkhaṇo,
Ādīyatī sāramidheva attano”ti.

Tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: