AN 5.66 / AN iii 81

Sājīvasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 5

7. Saññāvagga

VAR: alaṃsājīvasuttaṃ (bj)

66. Sājīvasutta

“Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu alaṃsājīvo sabrahmacārīnaṃ. Katamehi pañcahi? Idha, bhikkhave, bhikkhu attanā ca sīlasampanno hoti, sīlasampadāya kathāya ca kataṃ pañhaṃ byākattā hoti; attanā ca samādhisampanno hoti, samādhisampadāya kathāya ca kataṃ pañhaṃ byākattā hoti; attanā ca paññāsampanno hoti, paññāsampadāya kathāya ca kataṃ pañhaṃ byākattā hoti; attanā ca vimuttisampanno hoti, vimuttisampadāya kathāya ca kataṃ pañhaṃ byākattā hoti; attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadāya kathāya ca kataṃ pañhaṃ byākattā hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃsājīvo sabrahmacārīnan”ti.

Chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: