AN 5.68 / AN iii 82

Dutiyaiddhipādasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 5

7. Saññāvagga

68. Dutiyaiddhipādasutta

VAR: bahulīkāsiṃ → bahulimakāsiṃ (s1-3, pts1, mr) | bahulamakāsiṃ (katthaci)

“Pubbevāhaṃ, bhikkhave, sambodhā anabhisambuddho bodhisattova samāno pañca dhamme bhāvesiṃ, pañca dhamme bahulīkāsiṃ. Katame pañca? Chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvesiṃ, vīriyasamādhi … cittasamādhi … vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvesiṃ, ussoḷhiññeva pañcamiṃ. So kho ahaṃ, bhikkhave, imesaṃ ussoḷhipañcamānaṃ dhammānaṃ bhāvitattā bahulīkatattā yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmesiṃ abhiññāsacchikiriyāya, tatra tatreva sakkhibhabbataṃ pāpuṇiṃ sati sati āyatane.

So sace ākaṅkhiṃ: ‘anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ … pe … yāva brahmalokāpi kāyena vasaṃ vatteyyan’ti, tatra tatreva sakkhibhabbataṃ pāpuṇiṃ sati sati āyatane.

So sace ākaṅkhiṃ … pe … ‘āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyan’ti, tatra tatreva sakkhibhabbataṃ pāpuṇiṃ sati sati āyatane”ti.

Aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: