AN 5.77 / AN iii 100

Paṭhamaanāgatabhayasutta

Forrás:

További változatok:

Fenyvesi Róbert / Bhikkhu Sujāto / Bhikkhu Ṭhānissaro

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 5

8. Yodhājīvavagga

77. Paṭhamaanāgatabhayasutta

VAR: āraññikena → āraññakena (sabbattha)

“Pañcimāni, bhikkhave, anāgatabhayāni sampassamānena alameva āraññikena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

Katamāni pañca? Idha, bhikkhave, āraññiko bhikkhu iti paṭisañcikkhati: ‘ahaṃ kho etarahi ekako araññe viharāmi.

VAR: Ekakaṃ kho pana maṃ → ekakaṃ kho pana (s1-3, km)VAR: vicchiko → vicchikā (s1-3)

Ekakaṃ kho pana maṃ araññe viharantaṃ ahi vā maṃ ḍaṃseyya, vicchiko vā maṃ ḍaṃseyya, satapadī vā maṃ ḍaṃseyya, tena me assa kālaṃkiriyā, so mamassa antarāyo; handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti. Idaṃ, bhikkhave, paṭhamaṃ anāgatabhayaṃ sampassamānena alameva āraññikena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

Puna caparaṃ, bhikkhave, āraññiko bhikkhu iti paṭisañcikkhati: ‘ahaṃ kho etarahi ekako araññe viharāmi. Ekako kho panāhaṃ araññe viharanto upakkhalitvā vā papateyyaṃ, bhattaṃ vā bhuttaṃ me byāpajjeyya, pittaṃ vā me kuppeyya, semhaṃ vā me kuppeyya, satthakā vā me vātā kuppeyyuṃ, tena me assa kālaṅkiriyā, so mamassa antarāyo; handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti. Idaṃ, bhikkhave, dutiyaṃ anāgatabhayaṃ sampassamānena alameva āraññikena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

Puna caparaṃ, bhikkhave, āraññiko bhikkhu iti paṭisañcikkhati: ‘ahaṃ kho etarahi ekako araññe viharāmi. Ekako kho panāhaṃ araññe viharanto vāḷehi samāgaccheyyaṃ, sīhena vā byagghena vā dīpinā vā acchena vā taracchena vā, te maṃ jīvitā voropeyyuṃ, tena me assa kālaṅkiriyā, so mamassa antarāyo; handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti. Idaṃ, bhikkhave, tatiyaṃ anāgatabhayaṃ sampassamānena alameva āraññikena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

Puna caparaṃ, bhikkhave, āraññiko bhikkhu iti paṭisañcikkhati: ‘ahaṃ kho etarahi ekako araññe viharāmi. Ekako kho panāhaṃ araññe viharanto māṇavehi samāgaccheyyaṃ katakammehi vā akatakammehi vā, te maṃ jīvitā voropeyyuṃ, tena me assa kālaṅkiriyā, so mamassa antarāyo; handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti. Idaṃ, bhikkhave, catutthaṃ anāgatabhayaṃ sampassamānena alameva āraññikena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

Puna caparaṃ, bhikkhave, āraññiko bhikkhu iti paṭisañcikkhati: ‘ahaṃ kho etarahi ekako araññe viharāmi.

VAR: panāraññe → pana araññe (bj)

Santi kho panāraññe vāḷā amanussā, te maṃ jīvitā voropeyyuṃ, tena me assa kālaṃkiriyā, so mamassa antarāyo; handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti. Idaṃ, bhikkhave, pañcamaṃ anāgatabhayaṃ sampassamānena alameva āraññikena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

Imāni kho, bhikkhave, pañca anāgatabhayāni sampassamānena alameva āraññikena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā”ti.

Sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: