AN 5.99 / AN iii 121

Sīhasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 5

10. Kakudhavagga

99. Sīhasutta

“Sīho, bhikkhave, migarājā sāyanhasamayaṃ āsayā nikkhamati; āsayā nikkhamitvā vijambhati;

VAR: catuddisaṃ → catuddisā (s1-3, km, pts1, mr)

vijambhitvā samantā catuddisaṃ anuviloketi;

VAR: catuddisaṃ → catuddisā (s1-3, km, pts1, mr)

samantā catuddisaṃ anuviloketvā tikkhattuṃ sīhanādaṃ nadati; tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. So hatthissa cepi pahāraṃ deti, sakkaccaññeva pahāraṃ deti, no asakkaccaṃ;

VAR: mahiṃsassa → mahisassa (bj) | mahīsassa (s1-3, km, pts1)

mahiṃsassa cepi pahāraṃ deti, sakkaccaññeva pahāraṃ deti, no asakkaccaṃ; gavassa cepi pahāraṃ deti, sakkaccaññeva pahāraṃ deti, no asakkaccaṃ; dīpissa cepi pahāraṃ deti, sakkaccaññeva pahāraṃ deti, no asakkaccaṃ;

VAR: sasabiḷārānampi → sasaviḷārānaṃ (pts1) | sasabiḷārānaṃ (mr)

khuddakānañcepi pāṇānaṃ pahāraṃ deti antamaso sasabiḷārānampi, sakkaccaññeva pahāraṃ deti, no asakkaccaṃ. Taṃ kissa hetu? ‘Mā me yoggapatho nassā’ti.

Sīhoti kho, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Yaṃ kho, bhikkhave, tathāgato parisāya dhammaṃ deseti, idamassa hoti sīhanādasmiṃ. Bhikkhūnañcepi, bhikkhave, tathāgato dhammaṃ deseti, sakkaccaññeva tathāgato dhammaṃ deseti, no asakkaccaṃ; bhikkhunīnañcepi, bhikkhave, tathāgato dhammaṃ deseti, sakkaccaññeva tathāgato dhammaṃ deseti, no asakkaccaṃ; upāsakānañcepi, bhikkhave, tathāgato dhammaṃ deseti, sakkaccaññeva tathāgato dhammaṃ deseti, no asakkaccaṃ; upāsikānañcepi, bhikkhave, tathāgato dhammaṃ deseti, sakkaccaññeva tathāgato dhammaṃ deseti, no asakkaccaṃ;

VAR: annabhāranesādānampi → annabhāranesādānaṃ (mr)

puthujjanānañcepi, bhikkhave, tathāgato dhammaṃ deseti antamaso annabhāranesādānampi, sakkaccaññeva tathāgato dhammaṃ deseti, no asakkaccaṃ. Taṃ kissa hetu? Dhammagaru, bhikkhave, tathāgato dhammagāravo”ti.

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: