AN 6.117 / AN iii 449

Kāyānupassīsutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 6

VAR: 12. Sāmaññavagga → vaggāsaṅgahitā suttantā (s1-3, pts1)

12. Sāmaññavagga

117. Kāyānupassīsutta

“Cha, bhikkhave, dhamme appahāya abhabbo kāye kāyānupassī viharituṃ. Katame cha? Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ. Ime kho, bhikkhave, cha dhamme appahāya abhabbo kāye kāyānupassī viharituṃ.

Cha, bhikkhave, dhamme pahāya bhabbo kāye kāyānupassī viharituṃ. Katame cha? Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ. Ime kho, bhikkhave, cha dhamme pahāya bhabbo kāye kāyānupassī viharitun”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: