AN 6.13 / AN iii 290

Nissāraṇīyasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Ṭhānissaro

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 6

2. Sāraṇīyavagga

13. Nissāraṇīyasutta

“Chayimā, bhikkhave, nissāraṇīyā dhātuyo. Katamā cha? Idha, bhikkhave, bhikkhu evaṃ vadeyya: ‘mettā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā; atha ca pana me byāpādo cittaṃ pariyādāya tiṭṭhatī’ti. So ‘mā hevan’tissa vacanīyo: ‘māyasmā evaṃ avaca; mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ, āvuso, anavakāso yaṃ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya;

VAR: ṭhassati → ṭhassatīti (sabbattha)

atha ca panassa byāpādo cittaṃ pariyādāya ṭhassati, netaṃ ṭhānaṃ vijjati.

VAR: byāpādassa yadidaṃ mettācetovimuttī’ti → mettācetovimutti (s1-3, pts1)

Nissaraṇañhetaṃ, āvuso, byāpādassa yadidaṃ mettācetovimuttī’ti. (1)

Idha pana, bhikkhave, bhikkhu evaṃ vadeyya: ‘karuṇā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā; atha ca pana me vihesā cittaṃ pariyādāya tiṭṭhatī’ti. So ‘mā hevan’tissa vacanīyo: ‘māyasmā evaṃ avaca; mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ, āvuso, anavakāso yaṃ karuṇāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya; atha ca panassa vihesā cittaṃ pariyādāya ṭhassati, netaṃ ṭhānaṃ vijjati. Nissaraṇañhetaṃ, āvuso, vihesāya yadidaṃ karuṇācetovimuttī’ti. (2)

Idha pana, bhikkhave, bhikkhu evaṃ vadeyya: ‘muditā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā; atha ca pana me arati cittaṃ pariyādāya tiṭṭhatī’ti. So ‘mā hevan’tissa vacanīyo: ‘māyasmā evaṃ avaca; mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ, āvuso, anavakāso yaṃ muditāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya; atha ca panassa arati cittaṃ pariyādāya ṭhassati, netaṃ ṭhānaṃ vijjati. Nissaraṇañhetaṃ, āvuso, aratiyā yadidaṃ muditācetovimuttī’ti. (3)

Idha pana, bhikkhave, bhikkhu evaṃ vadeyya: ‘upekkhā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā; atha ca pana me rāgo cittaṃ pariyādāya tiṭṭhatī’ti. So ‘mā hevan’tissa vacanīyo: ‘māyasmā evaṃ avaca; mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ, āvuso, anavakāso yaṃ upekkhāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya; atha ca panassa rāgo cittaṃ pariyādāya ṭhassati, netaṃ ṭhānaṃ vijjati. Nissaraṇañhetaṃ, āvuso, rāgassa yadidaṃ upekkhācetovimuttī’ti. (4)

Idha pana, bhikkhave, bhikkhu evaṃ vadeyya: ‘animittā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā; atha ca pana me nimittānusāri viññāṇaṃ hotī’ti. So ‘mā hevan’tissa vacanīyo: ‘māyasmā evaṃ avaca; mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ, āvuso, anavakāso yaṃ animittāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya; atha ca panassa nimittānusāri viññāṇaṃ bhavissati, netaṃ ṭhānaṃ vijjati. Nissaraṇañhetaṃ, āvuso, sabbanimittānaṃ yadidaṃ animittācetovimuttī’ti. (5)

Idha pana bhikkhave, bhikkhu evaṃ vadeyya:

VAR: vigataṃ → vigate (s1-3)

‘asmīti kho me vigataṃ, ayamahamasmīti ca na samanupassāmi; atha ca pana me vicikicchākathaṃkathāsallaṃ cittaṃ pariyādāya tiṭṭhatī’ti. So ‘mā hevan’tissa vacanīyo: ‘māyasmā evaṃ avaca; mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ, āvuso, anavakāso yaṃ asmīti vigate ayamahamasmīti ca na samanupassato; atha ca panassa vicikicchākathaṃkathāsallaṃ cittaṃ pariyādāya ṭhassati, netaṃ ṭhānaṃ vijjati. Nissaraṇañhetaṃ, āvuso, vicikicchākathaṃkathāsallassa yadidaṃ asmīti mānasamugghāto’ti. (6)

Imā kho, bhikkhave, cha nissāraṇīyā dhātuyo”ti.

Tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: