AN 6.16 / AN iii 295

Nakulapitusutta

Forrás:

További változatok:

Fenyvesi Róbert / Bhikkhu Sujāto / Bhikkhu Ṭhānissaro

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 6

2. Sāraṇīyavagga

16. Nakulapitusutta

VAR: susumāragire → suṃsumāragire (bj, pts1) | suṃsumāragīre (s1-3)

Ekaṃ samayaṃ bhagavā bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Tena kho pana samayena nakulapitā gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho nakulamātā gahapatānī nakulapitaraṃ gahapatiṃ etadavoca:

VAR: sāpekkho → sāpekho (pts1, mr)

“Mā kho tvaṃ, gahapati, sāpekkho kālamakāsi. Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā. Siyā kho pana te, gahapati, evamassa:

VAR: sakkhissati → na sakkhissati (s1-3, km) | sakkoti (pts1, mr)VAR: santharitun’ti → saṇṭharitunti (s1-3) | santharitunti (pts1) | sandharitunti (mr)

‘na nakulamātā gahapatānī mamaccayena sakkhissati dārake posetuṃ, gharāvāsaṃ santharitun’ti. Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ. Kusalāhaṃ, gahapati, kappāsaṃ kantituṃ veṇiṃ olikhituṃ. Sakkomahaṃ, gahapati, tavaccayena dārake posetuṃ, gharāvāsaṃ santharituṃ. Tasmātiha tvaṃ, gahapati, mā sāpekkho kālamakāsi. Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā. (1)

Siyā kho pana te, gahapati, evamassa:

VAR: gharaṃ → varaṃ (bj) | vīraṃ (si) | bhattāraṃ (s1-3, km)

‘nakulamātā gahapatānī mamaccayena aññaṃ gharaṃ gamissatī’ti. Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ.

VAR: yaṃ no → yadā no (bj) | yadā te (si) | yathā (s1-3) | yathā no (pts1)VAR: samāciṇṇaṃ → samādinnaṃ (bj)

Tvañceva kho, gahapati, jānāsi ahañca, yaṃ no soḷasavassāni gahaṭṭhakaṃ brahmacariyaṃ samāciṇṇaṃ. Tasmātiha tvaṃ, gahapati, mā sāpekkho kālamakāsi. Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā. (2)

Siyā kho pana te, gahapati, evamassa: ‘nakulamātā gahapatānī mamaccayena na dassanakāmā bhavissati bhagavato na dassanakāmā bhikkhusaṅghassā’ti. Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ. Ahañhi, gahapati, tavaccayena dassanakāmatarā ceva bhavissāmi bhagavato, dassanakāmatarā ca bhikkhusaṅghassa. Tasmātiha tvaṃ, gahapati, mā sāpekkho kālamakāsi. Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā. (3)

Siyā kho pana te, gahapati, evamassa:

VAR: mamaccayena sīlesu → nakulamātā … na sīlesu (pts1)

‘na nakulamātā gahapatānī mamaccayena sīlesu paripūrakārinī’ti. Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ. Yāvatā kho, gahapati, tassa bhagavato sāvikā gihī odātavasanā sīlesu paripūrakāriniyo, ahaṃ tāsaṃ aññatarā. Yassa kho panassa kaṅkhā vā vimati vā—ayaṃ so bhagavā arahaṃ sammāsambuddho bhaggesu viharati susumāragire bhesakaḷāvane migadāye—taṃ bhagavantaṃ upasaṅkamitvā pucchatu. Tasmātiha tvaṃ, gahapati, mā sāpekkho kālamakāsi. Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā. (4)

Siyā kho pana te, gahapati, evamassa:

VAR: nakulamātā gahapatānī lābhinī → nakulamātā gahapatānī na lābhinī (pts1)

‘na nakulamātā gahapatānī lābhinī ajjhattaṃ cetosamathassā’ti. Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ. Yāvatā kho, gahapati, tassa bhagavato sāvikā gihī odātavasanā lābhiniyo ajjhattaṃ cetosamathassa, ahaṃ tāsaṃ aññatarā. Yassa kho panassa kaṅkhā vā vimati vā—ayaṃ so bhagavā arahaṃ sammāsambuddho bhaggesu viharati susumāragire bhesakaḷāvane migadāye—taṃ bhagavantaṃ upasaṅkamitvā pucchatu. Tasmātiha tvaṃ, gahapati, mā sāpekkho kālamakāsi. Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā. (5)

Siyā kho pana te, gahapati, evamassa: ‘na nakulamātā gahapatānī imasmiṃ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharatī’ti. Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ. Yāvatā kho, gahapati, tassa bhagavato sāvikā gihī odātavasanā imasmiṃ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharanti, ahaṃ tāsaṃ aññatarā. Yassa kho panassa kaṅkhā vā vimati vā—ayaṃ so bhagavā arahaṃ sammāsambuddho bhaggesu viharati susumāragire bhesakaḷāvane migadāye—taṃ bhagavantaṃ upasaṅkamitvā pucchatu. Tasmātiha tvaṃ, gahapati, mā sāpekkho kālamakāsi. Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā”ti. (6)

VAR: nakulamātarā → nakulamātāya (bj, s1-3) | nakulamātuyā (mr)

Atha kho nakulapituno gahapatissa nakulamātarā gahapatāniyā iminā ovādena ovadiyamānassa so ābādho ṭhānaso paṭippassambhi.

VAR: Vuṭṭhahi → vuṭṭhāhi (bj) | vuṭṭhāti (mr)

Vuṭṭhahi ca nakulapitā gahapati tamhā ābādhā; tathā pahīno ca pana nakulapituno gahapatissa so ābādho ahosi.

VAR: vuṭṭhito → vuṭṭhitova (s1-3)

Atha kho nakulapitā gahapati gilānā vuṭṭhito aciravuṭṭhito gelaññā daṇḍamolubbha yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nakulapitaraṃ gahapatiṃ bhagavā etadavoca:

“Lābhā te, gahapati, suladdhaṃ te, gahapati. Yassa te nakulamātā gahapatānī anukampikā atthakāmā ovādikā anusāsikā. Yāvatā kho, gahapati, mama sāvikā gihī odātavasanā sīlesu paripūrakāriniyo, nakulamātā gahapatānī tāsaṃ aññatarā. Yāvatā kho, gahapati, mama sāvikā gihī odātavasanā lābhiniyo ajjhattaṃ cetosamathassa, nakulamātā gahapatānī tāsaṃ aññatarā. Yāvatā kho, gahapati, mama sāvikā gihī odātavasanā imasmiṃ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharanti, nakulamātā gahapatānī tāsaṃ aññatarā. Lābhā te, gahapati, suladdhaṃ te, gahapati. Yassa te nakulamātā gahapatānī anukampikā atthakāmā ovādikā anusāsikā”ti.

Chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: