AN 6.18 / AN iii 301

Macchabandhasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 6

2. Sāraṇīyavagga

18. Macchabandhasutta

Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Addasā kho bhagavā addhānamaggappaṭipanno aññatarasmiṃ padese macchikaṃ macchabandhaṃ macche vadhitvā vadhitvā vikkiṇamānaṃ. Disvā maggā okkamma aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: “passatha no tumhe, bhikkhave, amuṃ macchikaṃ macchabandhaṃ macche vadhitvā vadhitvā vikkiṇamānan”ti? “Evaṃ, bhante”.

“Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā: ‘macchiko macchabandho macche vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto’”ti? “No hetaṃ, bhante”. “Sādhu, bhikkhave. Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ: ‘macchiko macchabandho macche vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto’ti. Taṃ kissa hetu?

VAR: vadhāyupanīte → vadhāyopanīte (bj) | vadhāyānīte (s1-3, km) | vadhāya nīte (mr)

Te hi so, bhikkhave, macche vajjhe vadhāyupanīte pāpakena manasānupekkhati, tasmā so neva hatthiyāyī hoti na assayāyī na rathayāyī na yānayāyī na bhogabhogī, na mahantaṃ bhogakkhandhaṃ ajjhāvasati.

Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā: ‘goghātako gāvo vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto’”ti? “No hetaṃ, bhante”. “Sādhu, bhikkhave. Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ: ‘goghātako gāvo vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto’ti. Taṃ kissa hetu? Te hi so, bhikkhave, gāvo vajjhe vadhāyupanīte pāpakena manasānupekkhati, tasmā so neva hatthiyāyī hoti na assayāyī na rathayāyī na yānayāyī na bhogabhogī, na mahantaṃ bhogakkhandhaṃ ajjhāvasati.

Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā: ‘orabbhiko … pe …

VAR: sūkariko → sokariko (s1-3)

sūkariko … pe … sākuṇiko … pe …

VAR: mage → mige (s1-3, km, pts1)

māgaviko mage vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto’”ti? “No hetaṃ, bhante”. “Sādhu, bhikkhave. Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ: ‘māgaviko mage vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto’ti. Taṃ kissa hetu? Te hi so, bhikkhave, mage vajjhe vadhāyupanīte pāpakena manasānupekkhati, tasmā so neva hatthiyāyī hoti na assayāyī na rathayāyī na yānayāyī na bhogabhogī, na mahantaṃ bhogakkhandhaṃ ajjhāvasati.

VAR: nāma → idaṃ padaṃ bahūsuVAR: manasānupekkhamāno → tasmā so (s1-3, mr)VAR: bhavissati → hoti (s1-3, mr)VAR: ajjhāvasissati → ajjhāvasati (s1-3, mr)

Te hi nāma so, bhikkhave, tiracchānagate pāṇe vajjhe vadhāyupanīte pāpakena manasānupekkhamāno neva hatthiyāyī bhavissati na assayāyī na rathayāyī na yānayāyī na bhogabhogī, na mahantaṃ bhogakkhandhaṃ ajjhāvasissati. Ko pana vādo yaṃ manussabhūtaṃ vajjhaṃ vadhāyupanītaṃ pāpakena manasānupekkhati.

VAR: Tañhi tassa → taṃ hissa (pts1, mr)

Tañhi tassa, bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya. Kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī”ti.

Aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: