AN 6.23 / AN iii 310

Bhayasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 6

3. Anuttariyavagga

23. Bhayasutta

“‘Bhayan’ti, bhikkhave, kāmānametaṃ adhivacanaṃ; ‘dukkhan’ti, bhikkhave, kāmānametaṃ adhivacanaṃ; ‘rogo’ti, bhikkhave, kāmānametaṃ adhivacanaṃ; ‘gaṇḍo’ti, bhikkhave, kāmānametaṃ adhivacanaṃ; ‘saṅgo’ti, bhikkhave, kāmānametaṃ adhivacanaṃ; ‘paṅko’ti, bhikkhave, kāmānametaṃ adhivacanaṃ.

Kasmā ca, bhikkhave, ‘bhayan’ti kāmānametaṃ adhivacanaṃ? Kāmarāgarattāyaṃ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā ‘bhayan’ti kāmānametaṃ adhivacanaṃ. Kasmā ca, bhikkhave, dukkhanti … pe … rogoti … gaṇḍoti … saṅgoti … paṅkoti kāmānametaṃ adhivacanaṃ? Kāmarāgarattāyaṃ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi paṅkā na parimuccati, samparāyikāpi paṅkā na parimuccati, tasmā ‘paṅko’ti kāmānametaṃ adhivacananti.

Bhayaṃ dukkhaṃ rogo gaṇḍo,
saṅgo paṅko ca ubhayaṃ;
Ete kāmā pavuccanti,
yattha satto puthujjano.

Upādāne bhayaṃ disvā,
jātimaraṇasambhave;
Anupādā vimuccanti,
jātimaraṇasaṅkhaye.

Te khemappattā sukhino,
diṭṭhadhammābhinibbutā;

VAR: Sabbaverabhayātītā → sabbe verabhayātītā (s1-3)


Sabbaverabhayātītā,
sabbadukkhaṃ upaccagun”ti.

Tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: