AN 6.29 / AN iii 322

Udāyīsutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 6

3. Anuttariyavagga

29. Udāyīsutta

Atha kho bhagavā āyasmantaṃ udāyiṃ āmantesi: “kati nu kho, udāyi, anussatiṭṭhānānī”ti? Evaṃ vutte, āyasmā udāyī tuṇhī ahosi. Dutiyampi kho bhagavā āyasmantaṃ udāyiṃ āmantesi: “kati nu kho, udāyi, anussatiṭṭhānānī”ti? Dutiyampi kho āyasmā udāyī tuṇhī ahosi. Tatiyampi kho bhagavā āyasmantaṃ udāyiṃ āmantesi: “kati nu kho, udāyi, anussatiṭṭhānānī”ti? Tatiyampi kho āyasmā udāyī tuṇhī ahosi.

Atha kho āyasmā ānando āyasmantaṃ udāyiṃ etadavoca: “satthā taṃ, āvuso udāyi, āmantesī”ti. “Suṇomahaṃ, āvuso ānanda, bhagavato. Idha, bhante, bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati—Seyyathidaṃ—ekampi jātiṃ dvepi jātiyo … pe …. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Idaṃ, bhante, anussatiṭṭhānan”ti.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: “aññāsiṃ kho ahaṃ, ānanda: ‘nevāyaṃ udāyī moghapuriso adhicittaṃ anuyutto viharatī’ti. Kati nu kho, ānanda, anussatiṭṭhānānī”ti?

“Pañca, bhante, anussatiṭṭhānāni. Katamāni pañca? Idha, bhante, bhikkhu vivicceva kāmehi … pe … tatiyaṃ jhānaṃ upasampajja viharati. Idaṃ, bhante, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ diṭṭhadhammasukhavihārāya saṃvattati. (1)

“Puna caparaṃ, bhante, bhikkhu ālokasaññaṃ manasi karoti, divā saññaṃ adhiṭṭhāti, yathā divā tathā rattiṃ, yathā rattiṃ tathā divā; iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Idaṃ, bhante, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ ñāṇadassanappaṭilābhāya saṃvattati. (2)

Puna caparaṃ, bhante, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati:

VAR: nhāru → nahāru (bj, pts1) | nahārū (s1-3)

‘atthi imasmiṃ kāye kesā lomā nakhā dantā taco, maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ, hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ, antaṃ antaguṇaṃ udariyaṃ karīsaṃ, pittaṃ semhaṃ pubbo lohitaṃ sedo medo, assu vasā kheḷo siṅghāṇikā lasikā muttan’ti. Idaṃ, bhante, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ kāmarāgappahānāya saṃvattati. (3)

VAR: sivathikāya → sīvathikāya (s1-3, pts1)VAR: chaṭṭitaṃ → chaḍḍitaṃ (bj, s1-3, pts1)

Puna caparaṃ, bhante, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaṭṭitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ.

VAR: evaṃ → evanti idaṃ satipaṭṭhānasuttādīsu

So imameva kāyaṃ evaṃ upasaṃharati:

VAR: evaṃanatīto’ti → etaṃ anatītoti (bj)

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. (4)

VAR: Seyyathāpi vā pana → seyyathā vā pana (s1-3)VAR: siṅgālehi → sigālehi (bj, pts1)

Seyyathāpi vā pana passeyya sarīraṃ sīvathikāya chaṭṭitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ sunakhehi vā khajjamānaṃ siṅgālehi vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ. So imameva kāyaṃ evaṃ upasaṃharati: ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti.

Seyyathāpi vā pana passeyya sarīraṃ sīvathikāya chaṭṭitaṃ aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nhārusambandhaṃ … pe … aṭṭhikasaṅkhalikaṃ nimmaṃsalohitamakkhitaṃ nhārusambandhaṃ … aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nhārusambandhaṃ.

VAR: disāvidisāvikkhittāni → disāvidisāsu vikkhittāni (bj)VAR: kaṭiṭṭhikaṃ → kaṭaṭṭhikaṃ (bj)VAR: phāsukaṭṭhikaṃ aññena piṭṭhikaṇṭakaṭṭhikaṃ aññena khandhaṭṭhikaṃ aññena gīvaṭṭhikaṃ aññena hanukaṭṭhikaṃ aññena dantakaṭṭhikaṃ aññena sīsakaṭāhaṃ → piṭṭhikaṇḍakaṃ aññena sīsakaṭāhaṃ (sī, pā1), piṭṭhikaṇṭakaṭṭhikaṃ aññena sīsakaṭāhaṃ (syā1-3, kaṃ)VAR: saṅkhavaṇṇappaṭibhāgāni → saṅkhavaṇṇūpanibhāni (bj, s1-3, pts1)VAR: puñjakitāni → puñjakatāni (pts1)

Aṭṭhikāni apagatasambandhāni disāvidisāvikkhittāni, aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūruṭṭhikaṃ aññena kaṭiṭṭhikaṃ aññena phāsukaṭṭhikaṃ aññena piṭṭhikaṇṭakaṭṭhikaṃ aññena khandhaṭṭhikaṃ aññena gīvaṭṭhikaṃ aññena hanukaṭṭhikaṃ aññena dantakaṭṭhikaṃ aññena sīsakaṭāhaṃ, aṭṭhikāni setāni saṅkhavaṇṇappaṭibhāgāni aṭṭhikāni puñjakitāni terovassikāni aṭṭhikāni pūtīni cuṇṇakajātāni. So imameva kāyaṃ evaṃ upasaṃharati: ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. Idaṃ, bhante, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ asmimānasamugghātāya saṃvattati.

Puna caparaṃ, bhante, bhikkhu sukhassa ca pahānā … pe … catutthaṃ jhānaṃ upasampajja viharati. Idaṃ, bhante, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ anekadhātupaṭivedhāya saṃvattati. Imāni kho, bhante, pañca anussatiṭṭhānānī”ti. (5)

“Sādhu sādhu, ānanda. Tena hi tvaṃ, ānanda, idampi chaṭṭhaṃ anussatiṭṭhānaṃ dhārehi. Idhānanda, bhikkhu satova abhikkamati satova paṭikkamati satova tiṭṭhati satova nisīdati satova seyyaṃ kappeti satova kammaṃ adhiṭṭhāti. Idaṃ, ānanda, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ satisampajaññāya saṃvattatī”ti. (6)

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: