AN 6.32 / AN iii 330

Paṭhamaaparihānasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 6

4. devatāvagga

32. Paṭhamaaparihānasutta

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca:

“Chayime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame cha?

VAR: paṭisanthāragāravatā → paṭisandhāragāravatā (mr)

Satthugāravatā, dhammagāravatā, saṃghagāravatā, sikkhāgāravatā, appamādagāravatā, paṭisanthāragāravatā— ime kho, bhante, cha dhammā bhikkhuno aparihānāya saṃvattantī”ti. Idamavoca sā devatā. Samanuñño satthā ahosi. Atha kho sā devatā “samanuñño me satthā”ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi: “imaṃ, bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho, bhikkhave, sā devatā maṃ etadavoca: ‘chayime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame cha? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, appamādagāravatā, paṭisanthāragāravatā— ime kho, bhante, cha dhammā bhikkhuno aparihānāya saṃvattantī’ti. Idamavoca, bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.

Satthugaru dhammagaru,
saṅghe ca tibbagāravo;
Appamādagaru bhikkhu,
paṭisanthāragāravo;
Abhabbo parihānāya,
nibbānasseva santike”ti.

Dutiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: