AN 6.38 / AN iii 337

Attakārīsutta

Forrás:

További változatok:

Bhikkhu Sujāto / K. Nizamis

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 6

4. devatāvagga

38. Attakārīsutta

Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca: “ahañhi, bho gotama, evaṃvādī evaṃdiṭṭhi: ‘natthi attakāro, natthi parakāro’”ti. “Māhaṃ, brāhmaṇa, evaṃvādiṃ evaṃdiṭṭhiṃ addasaṃ vā assosiṃ vā. Kathañhi nāma sayaṃ abhikkamanto, sayaṃ paṭikkamanto evaṃ vakkhati: ‘natthi attakāro, natthi parakāro’ti.

Taṃ kiṃ maññasi, brāhmaṇa, atthi ārabbhadhātū”ti? “Evaṃ, bho”. “Ārabbhadhātuyā sati ārabbhavanto sattā paññāyantī”ti? “Evaṃ, bho”. “Yaṃ kho, brāhmaṇa, ārabbhadhātuyā sati ārabbhavanto sattā paññāyanti, ayaṃ sattānaṃ attakāro ayaṃ parakāro.

Taṃ kiṃ maññasi, brāhmaṇa, atthi nikkamadhātu … pe … atthi parakkamadhātu … atthi thāmadhātu … atthi ṭhitidhātu … atthi upakkamadhātū”ti? “Evaṃ, bho”. “Upakkamadhātuyā sati upakkamavanto sattā paññāyantī”ti? “Evaṃ, bho”. “Yaṃ kho, brāhmaṇa, upakkamadhātuyā sati upakkamavanto sattā paññāyanti, ayaṃ sattānaṃ attakāro ayaṃ parakāro.

VAR: Māhaṃ, brāhmaṇa → taṃ kiṃ maññasi brāhmaṇa māhaṃ (mr)

Māhaṃ, brāhmaṇa, evaṃvādiṃ evaṃdiṭṭhiṃ addasaṃ vā assosiṃ vā. Kathañhi nāma sayaṃ abhikkamanto sayaṃ paṭikkamanto evaṃ vakkhati: ‘natthi attakāro natthi parakāro’”ti.

“Abhikkantaṃ, bho gotama … pe … ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.

Aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: