AN 6.43 / AN iii 344

Nāgasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 6

5. Dhammikavagga

43. Nāgasutta

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi: “āyāmānanda, yena pubbārāmo migāramātupāsādo tenupasaṅkamissāma divāvihārāyā”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paccassosi.

Atha kho bhagavā āyasmatā ānandena saddhiṃ yena pubbārāmo migāramātupāsādo tenupasaṅkami. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito āyasmantaṃ ānandaṃ āmantesi: “āyāmānanda, yena pubbakoṭṭhako tenupasaṅkamissāma gattāni parisiñcitun”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā āyasmatā ānandena saddhiṃ yena pubbakoṭṭhako tenupasaṅkami gattāni parisiñcituṃ. Pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno.

VAR: mahātūriyatāḷitavāditena → mahāturiyatālita … (bj, s1-3, km, pts1)

Tena kho pana samayena rañño pasenadissa kosalassa seto nāma nāgo mahātūriyatāḷitavāditena pubbakoṭṭhakā paccuttarati. Apissu taṃ jano disvā evamāha: “abhirūpo vata bho rañño nāgo; dassanīyo vata bho rañño nāgo; pāsādiko vata, bho, rañño nāgo, kāyupapanno vata bho rañño nāgo”ti. Evaṃ vutte, āyasmā udāyī bhagavantaṃ etadavoca:

VAR: mahantaṃ brahantaṃ → mahantaṃ bruhantaṃ (bj) | mahattaṃ brahmattaṃ (mr)

“hatthimeva nu kho, bhante, mahantaṃ brahantaṃ kāyupapannaṃ jano disvā evamāha:

VAR: kañci → kiñci (mr)

‘nāgo vata bho nāgo’ti, udāhu aññampi kañci mahantaṃ brahantaṃ kāyupapannaṃ jano disvā evamāha: ‘nāgo vata bho nāgo’”ti? “Hatthimpi kho, udāyi, mahantaṃ brahantaṃ kāyupapannaṃ jano disvā evamāha: ‘nāgo vata bho nāgo’ti. Assampi kho, udāyi, mahantaṃ brahantaṃ … pe … goṇampi kho, udāyi, mahantaṃ brahantaṃ … pe …

VAR: uragampi → nāgampi (mr)

uragampi kho, udāyi, mahantaṃ brahantaṃ … pe … rukkhampi kho, udāyi, mahantaṃ brahantaṃ … pe … manussampi kho, udāyi, mahantaṃ brahantaṃ kāyupapannaṃ jano disvā evamāha: ‘nāgo vata, bho, nāgo’ti. Api ca, udāyi, yo sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya āguṃ na karoti kāyena vācāya manasā, tamahaṃ ‘nāgo’ti brūmī”ti.

“Acchariyaṃ, bhante, abbhutaṃ, bhante. Yāva subhāsitañcidaṃ, bhante, bhagavatā— api ca, udāyi, yo sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya āguṃ na karoti kāyena vācāya manasā, tamahaṃ ‘nāgo’ti brūmīti. Idañca panāhaṃ, bhante, bhagavatā subhāsitaṃ imāhi gāthāhi anumodāmi—

Manussabhūtaṃ sambuddhaṃ,
attadantaṃ samāhitaṃ;
Iriyamānaṃ brahmapathe,
cittassūpasame rataṃ.

Yaṃ manussā namassanti,
sabbadhammāna pāraguṃ;

VAR: taṃ → naṃ (bj, pts1)


Devāpi taṃ namassanti,
iti me arahato sutaṃ.

Sabbasaṃyojanātītaṃ,

VAR: nibbanamāgataṃ → nibbāna … (s1-3, km, pts1)


vanā nibbanamāgataṃ;

VAR: nekkhammarataṃ → nekkhamme rataṃ (si)


Kāmehi nekkhammarataṃ,
muttaṃ selāva kañcanaṃ.

Sabbe accarucī nāgo,
himavāññe siluccaye;
Sabbesaṃ nāganāmānaṃ,
saccanāmo anuttaro.

VAR: vo → te (mr)

Nāgaṃ vo kittayissāmi,
na hi āguṃ karoti so;
Soraccaṃ avihiṃsā ca,
pādā nāgassa te duve.

Tapo ca brahmacariyaṃ,
caraṇā nāgassa tyāpare;
Saddhāhattho mahānāgo,
upekkhāsetadantavā.

Sati gīvā siro paññā,
vīmaṃsā dhammacintanā;
Dhammakucchisamātapo,
viveko tassa vāladhi.

So jhāyī assāsarato,

VAR: ajjhattaṃ susamāhito → ajjhattūpasamāhito (s1-3) | ajjhattupasamāhito (mr)


ajjhattaṃ susamāhito;
Gacchaṃ samāhito nāgo,
ṭhito nāgo samāhito.

Seyyaṃ samāhito nāgo,
nisinnopi samāhito;
Sabbattha saṃvuto nāgo,
esā nāgassa sampadā.

Bhuñjati anavajjāni,
sāvajjāni na bhuñjati;
Ghāsamacchādanaṃ laddhā,
sannidhiṃ parivajjayaṃ.

Saṃyojanaṃ aṇuṃ thūlaṃ,
sabbaṃ chetvāna bandhanaṃ;
Yena yeneva gacchati,
anapekkhova gacchati.

Yathāpi udake jātaṃ,
puṇḍarīkaṃ pavaḍḍhati;

VAR: Nupalippati → na upalippati (bj, s1, km, pts1) | na upalimpati (s2, s3) | nupalimpati (mr)


Nupalippati toyena,
sucigandhaṃ manoramaṃ.

Tatheva loke sujāto,
buddho loke viharati;
Nupalippati lokena,
toyena padumaṃ yathā.

VAR: Mahāginīva jalito → mahāggini pajjalito (bj, s1-3, km) | mahāgini pajjalito (pts1)

Mahāginīva jalito,
anāhārūpasammati;

VAR: Saṅkhāresūpasantesu → aṅgāresu ca santesu (mr)


Saṅkhāresūpasantesu,
nibbutoti pavuccati.

Atthassāyaṃ viññāpanī,
upamā viññūhi desitā;

VAR: Viññassanti → viññāyanti (s1-3) | viññissanti (pts1, mr)


Viññassanti mahānāgā,
nāgaṃ nāgena desitaṃ.

Vītarāgo vītadoso,
Vītamoho anāsavo;
Sarīraṃ vijahaṃ nāgo,

VAR: Parinibbissati → parinibbāti (pts1, mr)


Parinibbissati anāsavo”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: