AN 7.1 / AN iv 1

Paṭhamapiyasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 7

1. Dhanavagga

VAR: 1. Paṭhamapiyasutta → paṭhamapiyabhikkhusuttaṃ (bj)

1. Paṭhamapiyasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

“Sattahi, bhikkhave, dhammehi samannāgato bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi sattahi? Idha, bhikkhave, bhikkhu lābhakāmo ca hoti, sakkārakāmo ca hoti, anavaññattikāmo ca hoti, ahiriko ca hoti, anottappī ca, pāpiccho ca, micchādiṭṭhi ca. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

Sattahi, bhikkhave, dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti, manāpo ca garu ca bhāvanīyo ca. Katamehi sattahi? Idha, bhikkhave, bhikkhu na lābhakāmo ca hoti, na sakkārakāmo ca hoti, na anavaññattikāmo ca hoti, hirīmā ca hoti, ottappī ca, appiccho ca, sammādiṭṭhi ca. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: