AN 7.21 / AN iv 16

Sārandadasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 7

VAR: 3. Vajjisattakavagga → vajjīvaggo (s1-3, pts1)

3. Vajjisattakavagga

21. Sārandadasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā vesāliyaṃ viharati sārandade cetiye. Atha kho sambahulā licchavī yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te licchavī bhagavā etadavoca:

VAR: aparihāniye → aparihānīye (mr)

“satta vo, licchavī, aparihāniye dhamme desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti. “Evaṃ, bhante”ti kho te licchavī bhagavato paccassosuṃ. Bhagavā etadavoca:

“Katame ca, licchavī, satta aparihāniyā dhammā? Yāvakīvañca, licchavī, vajjī abhiṇhaṃ sannipātā bhavissanti sannipātabahulā; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni. (1)

Yāvakīvañca, licchavī, vajjī samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā vajjikaraṇīyāni karissanti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni. (2)

Yāvakīvañca, licchavī, vajjī apaññattaṃ na paññāpessanti, paññattaṃ na samucchindissanti, yathāpaññatte porāṇe vajjidhamme samādāya vattissanti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni. (3)

Yāvakīvañca, licchavī, vajjī ye te vajjīnaṃ vajjimahallakā te sakkarissanti garuṃ karissanti mānessanti pūjessanti, tesañca sotabbaṃ maññissanti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni. (4)

Yāvakīvañca, licchavī, vajjī yā tā kulitthiyo kulakumāriyo tā na okassa pasayha vāsessanti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni. (5)

Yāvakīvañca, licchavī, vajjī yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca tāni sakkarissanti garuṃ karissanti mānessanti pūjessanti, tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpessanti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni. (6)

Yāvakīvañca, licchavī, vajjīnaṃ arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā bhavissati: ‘kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsuṃ vihareyyun’ti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni. (7)

VAR: vajjīsu ṭhassanti → vattissanti (mr)VAR: sandississanti → sandissanti (bj, mr)

Yāvakīvañca, licchavī, ime satta aparihāniyā dhammā vajjīsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu vajjī sandississanti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihānī”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: