AN 7.28 / AN iv 24

Paṭhamaparihānisutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 7

3. Vajjisattakavagga

VAR: 28. Paṭhamaparihānisutta → sekhaaparibhāgiyasuttaṃ (bj)

28. Paṭhamaparihānisutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: “sattime, bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame satta?

VAR: tatra sekho bhikkhu → tatra bhikkhu (s1-3)

Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā, santi kho pana saṃghe saṃghakaraṇīyāni; tatra sekho bhikkhu iti paṭisañcikkhati:

VAR: pana saṃghe therā → kho saṃghattherā (mr)VAR: te → na te (mr)VAR: attanā tesu yogaṃ → attanā voyogaṃ (bj, s3) | attanā vo yogaṃ (s1, s2)

‘santi kho pana saṃghe therā rattaññū cirapabbajitā bhāravāhino, te tena paññāyissantī’ti attanā tesu yogaṃ āpajjati. Ime kho, bhikkhave, satta dhammā sekhassa bhikkhuno parihānāya saṃvattanti.

Sattime, bhikkhave, dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame satta? Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, indriyesu guttadvāratā, bhojane mattaññutā, santi kho pana saṅghe saṅghakaraṇīyāni; tatra sekho bhikkhu iti paṭisañcikkhati: ‘santi kho pana saṅghe therā rattaññū cirapabbajitā bhāravāhino, te tena paññāyissantī’ti attanā na tesu yogaṃ āpajjati. Ime kho, bhikkhave, satta dhammā sekhassa bhikkhuno aparihānāya saṃvattantī”ti.

Aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: