AN 7.37 / AN iv 32

Dutiyamittasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 7

4. devatāvagga

VAR: 37. Dutiyamittasutta → bhikkhumittasuttaṃ (bj)

37. Dutiyamittasutta

“Sattahi, bhikkhave, dhammehi samannāgato bhikkhu mitto sevitabbo bhajitabbo payirupāsitabbo api panujjamānenapi. Katamehi sattahi? Piyo ca hoti manāpo ca garu ca bhāvanīyo ca vattā ca vacanakkhamo ca gambhīrañca kathaṃ kattā hoti, no ca aṭṭhāne niyojeti. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu mitto sevitabbo bhajitabbo payirupāsitabbo api panujjamānenapīti.

Piyo garu bhāvanīyo,
vattā ca vacanakkhamo;
Gambhīrañca kathaṃ kattā,

VAR: niyojako → niyojaye (bj, s1-3, pts1)


no caṭṭhāne niyojako.

Yamhi etāni ṭhānāni,
saṃvijjantīdha puggale;
So mitto mittakāmena,
atthakāmānukampato;
Api nāsiyamānena,
bhajitabbo tathāvidho”ti.

Chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: