AN 7.52 / AN iv 59

Dānamahapphalasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Ṭhānissaro

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 7

5. Mahāyaññavagga

52. Dānamahapphalasutta

Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Atha kho sambahulā campeyyakā upāsakā yena āyasmā sāriputto tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho campeyyakā upāsakā āyasmantaṃ sāriputtaṃ etadavocuṃ:

VAR: bhante → bhante sāriputta (bj)

“cirassutā no, bhante, bhagavato sammukhā dhammīkathā.

VAR: bhagavato sammukhā dhammiṃ kathaṃ → bhagavato santikā dhammiṃ kathaṃ (bj) | bhagavato dhammiṃ kathaṃ (s1-3) | bhagavato sammukhā dhammikathaṃ (pts1)

Sādhu mayaṃ, bhante, labheyyāma bhagavato sammukhā dhammiṃ kathaṃ savanāyā”ti. “Tenahāvuso, tadahuposathe āgaccheyyātha,

VAR: bhagavato sammukhā → bhagavato santike (s1-3)

appeva nāma labheyyātha bhagavato sammukhā dhammiṃ kathaṃ savanāyā”ti. “Evaṃ, bhante”ti kho campeyyakā upāsakā āyasmato sāriputtassa paṭissutvā uṭṭhāyāsanā āyasmantaṃ sāriputtaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.

Atha kho campeyyakā upāsakā tadahuposathe yenāyasmā sāriputto tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Atha kho āyasmā sāriputto tehi campeyyakehi upāsakehi saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca:

“Siyā nu kho, bhante, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ; siyā pana, bhante, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsan”ti? “Siyā, sāriputta, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ; siyā pana, sāriputta, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsan”ti. “Ko nu kho, bhante, hetu ko paccayo yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ; ko nu kho, bhante, hetu ko paccayo yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsan”ti?

VAR: sāpekho → sāpekkho (s1-3)VAR: patibaddhacitto → paṭibaddhacitto (bj, s2, s3, pts1) | patibandhacitto (mr)

“Idha, sāriputta, ekacco sāpekho dānaṃ deti, patibaddhacitto dānaṃ deti, sannidhipekho dānaṃ deti, ‘imaṃ pecca paribhuñjissāmī’ti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Taṃ kiṃ maññasi, sāriputta, dadeyya idhekacco evarūpaṃ dānan”ti? “Evaṃ, bhante”.

“Tatra, sāriputta, yvāyaṃ sāpekho dānaṃ deti, patibaddhacitto dānaṃ deti, sannidhipekho dānaṃ deti, ‘imaṃ pecca paribhuñjissāmī’ti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjati. So taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipaccaṃ āgāmī hoti āgantā itthattaṃ. (1)

Idha pana, sāriputta, ekacco na heva kho sāpekho dānaṃ deti, na patibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na ‘imaṃ pecca paribhuñjissāmī’ti dānaṃ deti; api ca kho ‘sāhu dānan’ti dānaṃ deti … pe …. (2)

Napi ‘sāhu dānan’ti dānaṃ deti; api ca kho ‘dinnapubbaṃ katapubbaṃ pitupitāmahehi na arahāmi porāṇaṃ kulavaṃsaṃ hāpetun’ti dānaṃ deti … pe …. (3)

Napi ‘dinnapubbaṃ katapubbaṃ pitupitāmahehi na arahāmi porāṇaṃ kulavaṃsaṃ hāpetun’ti dānaṃ deti; api ca kho ‘ahaṃ pacāmi, ime na pacanti, nārahāmi pacanto apacantānaṃ dānaṃ adātun’ti dānaṃ deti … pe …. (4)

Napi ‘ahaṃ pacāmi, ime na pacanti, nārahāmi pacanto apacantānaṃ dānaṃ adātun’ti dānaṃ deti; api ca kho ‘yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathidaṃ— aṭṭhakassa vāmakassa vāmadevassa vessāmittassa yamadaggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatī’ti dānaṃ deti … pe …. (5)

Napi ‘yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathidaṃ— aṭṭhakassa vāmakassa vāmadevassa vessāmittassa yamadaggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatī’ti dānaṃ deti; api ca kho ‘imaṃ me dānaṃ dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatī’ti dānaṃ deti … pe …. (6)

Napi ‘imaṃ me dānaṃ dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatī’ti dānaṃ deti; api ca kho cittālaṅkāracittaparikkhāraṃ dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Taṃ kiṃ maññasi, sāriputta, dadeyya idhekacco evarūpaṃ dānan”ti? “Evaṃ, bhante”.

VAR: na heva → naheva kho (bj, s1-3, pts1)

“Tatra, sāriputta, yvāyaṃ na heva sāpekho dānaṃ deti; na patibaddhacitto dānaṃ deti; na sannidhipekho dānaṃ deti; na ‘imaṃ pecca paribhuñjissāmī’ti dānaṃ deti; napi ‘sāhu dānan’ti dānaṃ deti; napi ‘dinnapubbaṃ katapubbaṃ pitupitāmahehi na arahāmi porāṇaṃ kulavaṃsaṃ hāpetun’ti dānaṃ deti; napi ‘ahaṃ pacāmi, ime na pacanti, nārahāmi pacanto apacantānaṃ dānaṃ adātun’ti dānaṃ deti; napi ‘yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathidaṃ— aṭṭhakassa vāmakassa vāmadevassa vessāmittassa yamadaggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatī’ti dānaṃ deti; napi ‘imaṃ me dānaṃ dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatī’ti dānaṃ deti; api ca kho cittālaṅkāracittaparikkhāraṃ dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā paraṃ maraṇā brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjati. So taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipaccaṃ anāgāmī hoti anāgantā itthattaṃ. (7)

Ayaṃ kho, sāriputta, hetu ayaṃ paccayo yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Ayaṃ pana, sāriputta, hetu ayaṃ paccayo yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsan”ti.

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: