AN 7.62 / AN iv 88

Mettasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 7

6. Abyākatavagga

VAR: 62. Mettasutta → māpuññabhāyisuttaṃ (bj)

62. Mettasutta

“Mā, bhikkhave, puññānaṃ bhāyittha.

VAR: yadidaṃ puññāni → yadidaṃ puññanti (bj) | yadidaṃ puññānanti (s1-3, pts1, c1)

Sukhassetaṃ, bhikkhave, adhivacanaṃ yadidaṃ puññāni.

VAR: bhikkhave, dīgharattaṃ katānaṃ puññānaṃ dīgharattaṃ iṭṭhaṃ → bhikkhave dīgharattaṃ iṭṭhaṃ (syā2, syā3), bhikkhave dīgharattaṃ puññānaṃ iṭṭhaṃ (?)

Abhijānāmi kho panāhaṃ, bhikkhave, dīgharattaṃ katānaṃ puññānaṃ dīgharattaṃ iṭṭhaṃ kantaṃ manāpaṃ vipākaṃ paccanubhūtaṃ.

VAR: mettacittaṃ → mettaṃ cittaṃ (bj, c1)

Satta vassāni mettacittaṃ bhāvesiṃ.

VAR: mettacittaṃ → mettaṃ cittaṃ (bj, c1)

Satta vassāni mettacittaṃ bhāvetvā satta saṃvaṭṭavivaṭṭakappe nayimaṃ lokaṃ punāgamāsiṃ.

VAR: Saṃvaṭṭamāne sudāhaṃ → saṃvaṭṭamānassudāhaṃ (bj, mr)

Saṃvaṭṭamāne sudāhaṃ, bhikkhave, loke ābhassarūpago homi, vivaṭṭamāne loke suññaṃ brahmavimānaṃ upapajjāmi.

Tatra sudaṃ, bhikkhave, brahmā homi mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī. Chattiṃsakkhattuṃ kho panāhaṃ, bhikkhave, sakko ahosiṃ devānamindo; anekasatakkhattuṃ rājā ahosiṃ cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassa mayhaṃ, bhikkhave, imāni satta ratanāni ahesuṃ, seyyathidaṃ— cakkaratanaṃ, hatthiratanaṃ, assaratanaṃ, maṇiratanaṃ, itthiratanaṃ, gahapatiratanaṃ, pariṇāyakaratanameva sattamaṃ. Parosahassaṃ kho pana me, bhikkhave, puttā ahesuṃ sūrā vīraṅgarūpā parasenappamaddanā.

VAR: ajjhāvasinti → ajjhāvasati (si, mr) | ajjhāvasanti (s1, s2, pts1)

So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasinti.

Passa puññānaṃ vipākaṃ,

VAR: sukhesino → sukhesinaṃ (si, s1-3, pts1)


Kusalānaṃ sukhesino;
Mettaṃ cittaṃ vibhāvetvā,

VAR: bhikkhavo → bhikkhave (bj, pts1, mr)


Satta vassāni bhikkhavo;
Sattasaṃvaṭṭavivaṭṭakappe,

VAR: punāgamiṃ → punāgamaṃ (bj, s1, s2, pts1)


Nayimaṃ lokaṃ punāgamiṃ.

Saṃvaṭṭamāne lokamhi,
homi ābhassarūpago;
Vivaṭṭamāne lokasmiṃ,
suññabrahmūpago ahuṃ.

Sattakkhattuṃ mahābrahmā,
vasavattī tadā ahuṃ;
Chattiṃsakkhattuṃ devindo,
devarajjamakārayiṃ.

Cakkavattī ahuṃ rājā,

VAR: jambumaṇḍassa → jambudīpassa (bj) | jambūsaṇḍassa (s1-3) | jambusaṇḍassa (pts1)


jambumaṇḍassa issaro;

VAR: Muddhāvasitto → muddhābhisitto (s1-3, pts1, mr)


Muddhāvasitto khattiyo,
manussādhipatī ahuṃ.

Adaṇḍena asatthena,
vijeyya pathaviṃ imaṃ;

VAR: kammena → dhammena (bj, s1-3, pts1)


Asāhasena kammena,
samena manusāsi taṃ.

Dhammena rajjaṃ kāretvā,
asmiṃ pathavimaṇḍale;
Mahaddhane mahābhoge,
aḍḍhe ajāyihaṃ kule.

VAR: sampanne → sampanno (bj) | sampuṇṇe (mr)

Sabbakāmehi sampanne,
ratanehi ca sattahi;
Buddhā saṅgāhakā loke,
tehi etaṃ sudesitaṃ.

Eso hetu mahantassa,

VAR: pathabyo me na vipajjati → puthavyo yena vuccati (bj, s1-3, pts1)


pathabyo me na vipajjati;
Pahūtavittūpakaraṇo,

VAR: hoti → homi (bj, s1-3, pts1)


rājā hoti patāpavā.

VAR: hoti → homi (bj, s1-3, pts1)

Iddhimā yasavā hoti,

VAR: jambumaṇḍassa → jambusaṇḍassa (bj, pts1) | jambūsaṇḍassa (s1-3)


jambumaṇḍassa issaro;
Ko sutvā nappasīdeyya,
api kaṇhābhijātiyo.

VAR: attakāmena → atthakāmena (bj, s1, s2, pts1, mr)

Tasmā hi attakāmena,
mahattamabhikaṅkhatā;
Saddhammo garukātabbo,
saraṃ buddhānasāsanan”ti.

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: