AN 7.63 / AN iv 91

Bhariyāsutta

Forrás:

További változatok:

Sándor Ildikó / Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 7

6. Abyākatavagga

VAR: 63. Bhariyāsutta → sattabhariyāsuttaṃ (bj)

63. Bhariyāsutta

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Tena kho pana samayena anāthapiṇḍikassa gahapatissa nivesane manussā uccāsaddā mahāsaddā honti. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:

“Kiṃ nu te, gahapati, nivesane manussā uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope”ti? “Ayaṃ, bhante, sujātā gharasuṇhā aḍḍhakulā ānītā. Sā neva sassuṃ ādiyati, na sasuraṃ ādiyati, na sāmikaṃ ādiyati, bhagavantampi na sakkaroti na garuṃ karoti na māneti na pūjetī”ti.

Atha kho bhagavā sujātaṃ gharasuṇhaṃ āmantesi: “ehi, sujāte”ti. “Evaṃ, bhante”ti kho sujātā gharasuṇhā bhagavato paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sujātaṃ gharasuṇhaṃ bhagavā etadavoca:

“Satta kho imā, sujāte, purisassa bhariyāyo. Katamā satta? Vadhakasamā, corīsamā, ayyasamā, mātāsamā, bhaginīsamā, sakhīsamā, dāsīsamā. Imā kho, sujāte, satta purisassa bhariyāyo. Tāsaṃ tvaṃ katamā”ti?

VAR: ahaṃ → nāhaṃ (s1-3)

“Na kho ahaṃ, bhante, imassa bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāmi. Sādhu me, bhante, bhagavā tathā dhammaṃ desetu yathāhaṃ imassa bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ jāneyyan”ti. “Tena hi, sujāte, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī”ti. “Evaṃ, bhante”ti kho sujātā gharasuṇhā bhagavato paccassosi. Bhagavā etadavoca:

“Paduṭṭhacittā ahitānukampinī,
Aññesu rattā atimaññate patiṃ;
Dhanena kītassa vadhāya ussukā,
Yā evarūpā purisassa bhariyā;
‘Vadhā ca bhariyā’ti ca sā pavuccati. (1)

Yaṃ itthiyā vindati sāmiko dhanaṃ,
Sippaṃ vaṇijjañca kasiṃ adhiṭṭhahaṃ;
Appampi tassa apahātumicchati,
Yā evarūpā purisassa bhariyā;
‘Corī ca bhariyā’ti ca sā pavuccati. (2)

Akammakāmā alasā mahagghasā,
Pharusā ca caṇḍī duruttavādinī;
Uṭṭhāyakānaṃ abhibhuyya vattati,
Yā evarūpā purisassa bhariyā;
‘Ayyā ca bhariyā’ti ca sā pavuccati. (3)

Yā sabbadā hoti hitānukampinī,
Mātāva puttaṃ anurakkhate patiṃ;
Tato dhanaṃ sambhatamassa rakkhati,
Yā evarūpā purisassa bhariyā;
‘Mātā ca bhariyā’ti ca sā pavuccati. (4)

VAR: kaniṭṭhakā → kaniṭṭhā (bj, s1-3)

Yathāpi jeṭṭhā bhaginī kaniṭṭhakā,
Sagāravā hoti sakamhi sāmike;
Hirīmanā bhattuvasānuvattinī,
Yā evarūpā purisassa bhariyā;
‘Bhaginī ca bhariyā’ti ca sā pavuccati. (5)

Yācīdha disvāna patiṃ pamodati,
Sakhī sakhāraṃva cirassamāgataṃ;
Koleyyakā sīlavatī patibbatā,
Yā evarūpā purisassa bhariyā;
‘Sakhī ca bhariyā’ti ca sā pavuccati. (6)

Akkuddhasantā vadhadaṇḍatajjitā,
Aduṭṭhacittā patino titikkhati;
Akkodhanā bhattuvasānuvattinī,
Yā evarūpā purisassa bhariyā;
‘Dāsī ca bhariyā’ti ca sā pavuccati. (7)

Yācīdha bhariyā vadhakāti vuccati,
‘Corī ca ayyā’ti ca yā pavuccati;
Dussīlarūpā pharusā anādarā,
Kāyassa bhedā nirayaṃ vajanti tā. (1–3.)

Yācīdha mātā bhaginī sakhīti ca,
‘Dāsī ca bhariyā’ti ca sā pavuccati;
Sīle ṭhitattā cirarattasaṃvutā,
Kāyassa bhedā sugatiṃ vajanti tāti. (4–7.)

Imā kho, sujāte, satta purisassa bhariyāyo. Tāsaṃ tvaṃ katamā”ti? “Ajjatagge maṃ, bhante, bhagavā dāsīsamaṃ sāmikassa bhariyaṃ dhāretū”ti.

Dasamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: