AN 7.7 / AN iv 6

Uggasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Ṭhānissaro

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 7

1. Dhanavagga

VAR: 7. Uggasutta → uggamahāmaggasuttaṃ (bj)

7. Uggasutta

Atha kho uggo rājamahāmatto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uggo rājamahāmatto bhagavantaṃ etadavoca:

“Acchariyaṃ, bhante, abbhutaṃ, bhante. Yāva aḍḍho cāyaṃ, bhante, migāro rohaṇeyyo yāva mahaddhano yāva mahābhogo”ti. “Kīva aḍḍho panugga, migāro rohaṇeyyo, kīva mahaddhano, kīva mahābhogo”ti?

VAR: satasahassānaṃ → sahassānaṃ (bj) | sahassāni (s1-3) | satasahassāni (?)

“Sataṃ, bhante, satasahassānaṃ hiraññassa, ko pana vādo rūpiyassā”ti. “Atthi kho etaṃ, ugga, dhanaṃ netaṃ ‘natthī’ti vadāmīti. Tañca kho etaṃ, ugga, dhanaṃ sādhāraṇaṃ agginā udakena rājūhi corehi appiyehi dāyādehi. Satta kho imāni, ugga, dhanāni asādhāraṇāni agginā udakena rājūhi corehi appiyehi dāyādehi. Katamāni satta? Saddhādhanaṃ, sīladhanaṃ, hirīdhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ. Imāni kho, ugga, satta dhanāni asādhāraṇāni agginā udakena rājūhi corehi appiyehi dāyādehīti.

Saddhādhanaṃ sīladhanaṃ,
hirī ottappiyaṃ dhanaṃ;
Sutadhanañca cāgo ca,
paññā ve sattamaṃ dhanaṃ.

Yassa ete dhanā atthi,
itthiyā purisassa vā;
Sa ve mahaddhano loke,
ajeyyo devamānuse.

Tasmā saddhañca sīlañca,
pasādaṃ dhammadassanaṃ;
Anuyuñjetha medhāvī,
saraṃ buddhāna sāsanan”ti.

Sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: