AN 7.9 / AN iv 7

Pahānasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 7

1. Dhanavagga

VAR: 9. Pahānasutta → saññojanappahānasuttaṃ (bj)

9. Pahānasutta

“Sattannaṃ, bhikkhave, saṃyojanānaṃ pahānāya samucchedāya brahmacariyaṃ vussati. Katamesaṃ sattannaṃ? Anunayasaṃyojanassa pahānāya samucchedāya brahmacariyaṃ vussati, paṭighasaṃyojanassa … pe … diṭṭhisaṃyojanassa … vicikicchāsaṃyojanassa … mānasaṃyojanassa … bhavarāgasaṃyojanassa … avijjāsaṃyojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Imesaṃ kho, bhikkhave, sattannaṃ saṃyojanānaṃ pahānāya samucchedāya brahmacariyaṃ vussati. Yato ca kho, bhikkhave, bhikkhuno anunayasaṃyojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ. Paṭighasaṃyojanaṃ … pe … diṭṭhisaṃyojanaṃ … vicikicchāsaṃyojanaṃ … mānasaṃyojanaṃ … bhavarāgasaṃyojanaṃ … avijjāsaṃyojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ. Ayaṃ vuccati, bhikkhave, bhikkhu acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā”ti.

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: