AN 8.1 / AN iv 150

Mettāsutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 8

1. Mettāvagga

VAR: 1. Mettāsutta → mettānisaṃsasuttaṃ (bj)

1. Mettāsutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

“Mettāya, bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya aṭṭhānisaṃsā pāṭikaṅkhā. Katame aṭṭha? Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, uttariṃ appaṭivijjhanto brahmalokūpago hoti. Mettāya, bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime aṭṭhānisaṃsā pāṭikaṅkhāti.

Yo ca mettaṃ bhāvayati,

VAR: paṭissato → patissato (bj)


appamāṇaṃ paṭissato;
Tanū saṃyojanā honti,
passato upadhikkhayaṃ.

Ekampi ce pāṇamaduṭṭhacitto,
Mettāyati kusalī tena hoti;
Sabbe ca pāṇe manasānukampī,
Pahūtamariyo pakaroti puññaṃ.

Ye sattasaṇḍaṃ pathaviṃ vijetvā,
Rājisayo yajamānā anupariyagā;
Assamedhaṃ purisamedhaṃ,
Sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ.

Mettassa cittassa subhāvitassa,
Kalampi te nānubhavanti soḷasiṃ;
Candappabhā tāragaṇāva sabbe,

VAR: soḷasiṃ → ayaṃ pādo s1-3, pts1 potthakesu


Yathā na agghanti kalampi soḷasiṃ.

Yo na hanti na ghāteti,
na jināti na jāpaye;
Mettaṃso sabbabhūtānaṃ,
veraṃ tassa na kenacī”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: