AN 8.29 / AN iv 225

Akkhaṇasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 8

3. Gahapativagga

29. Akkhaṇasutta

“‘Khaṇakicco loko, khaṇakicco loko’ti, bhikkhave, assutavā puthujjano bhāsati, no ca kho so jānāti khaṇaṃ vā akkhaṇaṃ vā. Aṭṭhime, bhikkhave, akkhaṇā asamayā brahmacariyavāsāya. Katame aṭṭha? Idha, bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā, dhammo ca desiyati opasamiko parinibbāniko sambodhagāmī sugatappavedito; ayañca puggalo nirayaṃ upapanno hoti. Ayaṃ, bhikkhave, paṭhamo akkhaṇo asamayo brahmacariyavāsāya. (1)

Puna caparaṃ, bhikkhave, tathāgato ca loke uppanno hoti … pe … satthā devamanussānaṃ buddho bhagavā, dhammo ca desiyati opasamiko parinibbāniko sambodhagāmī sugatappavedito; ayañca puggalo tiracchānayoniṃ upapanno hoti … pe …. (2)

Puna caparaṃ, bhikkhave … pe … ayañca puggalo pettivisayaṃ upapanno hoti … pe …. (3)

Puna caparaṃ, bhikkhave … pe … ayañca puggalo aññataraṃ dīghāyukaṃ devanikāyaṃ upapanno hoti … pe …. (4)

Puna caparaṃ, bhikkhave … pe …

VAR: milakkhesu → milakkhūsu (s1-3, mr)

ayañca puggalo paccantimesu janapadesu paccājāto hoti, so ca hoti aviññātāresu milakkhesu, yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ … pe …. (5)

Puna caparaṃ, bhikkhave … pe … ayañca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti micchādiṭṭhiko viparītadassano: ‘natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti … pe …. (6)

Puna caparaṃ, bhikkhave … pe … ayañca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti duppañño jaḷo eḷamūgo appaṭibalo subhāsitadubbhāsitassa atthamaññātuṃ. Ayaṃ, bhikkhave, sattamo akkhaṇo asamayo brahmacariyavāsāya. (7)

Puna caparaṃ, bhikkhave, tathāgato ca loke anuppanno hoti arahaṃ sammāsambuddho … pe … satthā devamanussānaṃ buddho bhagavā. Dhammo ca na desiyati opasamiko parinibbāniko sambodhagāmī sugatappavedito. Ayañca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti paññavā ajaḷo aneḷamūgo paṭibalo subhāsitadubbhāsitassa atthamaññātuṃ. Ayaṃ, bhikkhave, aṭṭhamo akkhaṇo asamayo brahmacariyavāsāya. (8)

Ime kho, bhikkhave, aṭṭha akkhaṇā asamayā brahmacariyavāsāya.

Ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāya. Katamo eko? Idha, bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. Dhammo ca desiyati opasamiko parinibbāniko sambodhagāmī sugatappavedito. Ayañca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti paññavā ajaḷo aneḷamūgo paṭibalo subhāsitadubbhāsitassa atthamaññātuṃ. Ayaṃ, bhikkhave, ekova khaṇo ca samayo ca brahmacariyavāsāyāti.

VAR: Manussalābhaṃ → manussalokaṃ (s1-3)

Manussalābhaṃ laddhāna,
saddhamme suppavedite;
Ye khaṇaṃ nādhigacchanti,
atināmenti te khaṇaṃ.

Bahū hi akkhaṇā vuttā,
maggassa antarāyikā;
Kadāci karahaci loke,
uppajjanti tathāgatā.

VAR: Tayidaṃ → tassidaṃ (bj, mr)

Tayidaṃ sammukhībhūtaṃ,
yaṃ lokasmiṃ sudullabhaṃ;
Manussapaṭilābho ca,
saddhammassa ca desanā;
Alaṃ vāyamituṃ tattha,

VAR: attakāmena → atthakāmena (bj, s1-3, pts1, mr)


attakāmena jantunā.

Kathaṃ vijaññā saddhammaṃ,

VAR: ve → vo (s1-3)


khaṇo ve mā upaccagā;
Khaṇātītā hi socanti,
nirayamhi samappitā.

Idha ce naṃ virādheti,

VAR: niyāmataṃ → niyāmitaṃ (s1, s2)


saddhammassa niyāmataṃ;
Vāṇijova atītattho,

VAR: cirattaṃ → ciratt (s1-3) | cirantaṃ (mr)


cirattaṃ anutapissati.

Avijjānivuto poso,
saddhammaṃ aparādhiko;
Jātimaraṇasaṃsāraṃ,
ciraṃ paccanubhossati.

Ye ca laddhā manussattaṃ,
saddhamme suppavedite;
Akaṃsu satthu vacanaṃ,
karissanti karonti vā.

Khaṇaṃ paccaviduṃ loke,
brahmacariyaṃ anuttaraṃ;
Ye maggaṃ paṭipajjiṃsu,
tathāgatappaveditaṃ.

Ye saṃvarā cakkhumatā,
desitādiccabandhunā;

VAR: Tesu → tesaṃ (mr)


Tesu gutto sadā sato,
vihare anavassuto.

Sabbe anusaye chetvā,
māradheyyaparānuge;

VAR: pāraṅgatā → pāragatā (bj, s1-3, pts1)


Te ve pāraṅgatā loke,
ye pattā āsavakkhayan”ti.

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: