AN 8.34 / AN iv 237

Khettasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 8

4. Dānavagga

VAR: 34. Khettasutta → khettūpamasuttaṃ (bj)

34. Khettasutta

VAR: na phātiseyyaṃ → na phātiseyyāti (bj) | na phātiseyyanti (s1-3, mr) | na phātiseyyā (katthaci)

“Aṭṭhaṅgasamannāgate, bhikkhave, khette bījaṃ vuttaṃ na mahapphalaṃ hoti na mahassādaṃ na phātiseyyaṃ. Kathaṃ aṭṭhaṅgasamannāgate? Idha, bhikkhave, khettaṃ unnāmaninnāmi ca hoti, pāsāṇasakkharikañca hoti, ūsarañca hoti, na ca gambhīrasitaṃ hoti, na āyasampannaṃ hoti, na apāyasampannaṃ hoti, na mātikāsampannaṃ hoti, na mariyādasampannaṃ hoti. Evaṃ aṭṭhaṅgasamannāgate, bhikkhave, khette bījaṃ vuttaṃ na mahapphalaṃ hoti na mahassādaṃ na phātiseyyaṃ.

Evamevaṃ kho, bhikkhave, aṭṭhaṅgasamannāgatesu samaṇabrāhmaṇesu dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ na mahājutikaṃ na mahāvipphāraṃ. Kathaṃ aṭṭhaṅgasamannāgatesu? Idha, bhikkhave, samaṇabrāhmaṇā micchādiṭṭhikā honti, micchāsaṅkappā, micchāvācā, micchākammantā, micchāājīvā, micchāvāyāmā, micchāsatino, micchāsamādhino. Evaṃ aṭṭhaṅgasamannāgatesu, bhikkhave, samaṇabrāhmaṇesu dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ na mahājutikaṃ na mahāvipphāraṃ.

Aṭṭhaṅgasamannāgate, bhikkhave, khette bījaṃ vuttaṃ mahapphalaṃ hoti mahassādaṃ phātiseyyaṃ. Kathaṃ aṭṭhaṅgasamannāgate? Idha, bhikkhave, khettaṃ anunnāmāninnāmi ca hoti, apāsāṇasakkharikañca hoti, anūsarañca hoti, gambhīrasitaṃ hoti, āyasampannaṃ hoti, apāyasampannaṃ hoti, mātikāsampannaṃ hoti, mariyādasampannaṃ hoti. Evaṃ aṭṭhaṅgasamannāgate, bhikkhave, khette bījaṃ vuttaṃ mahapphalaṃ hoti mahassādaṃ phātiseyyaṃ.

Evamevaṃ kho, bhikkhave, aṭṭhaṅgasamannāgatesu samaṇabrāhmaṇesu dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsaṃ mahājutikaṃ mahāvipphāraṃ. Kathaṃ aṭṭhaṅgasamannāgatesu? Idha, bhikkhave, samaṇabrāhmaṇā sammādiṭṭhikā honti, sammāsaṅkappā, sammāvācā, sammākammantā, sammāājīvā, sammāvāyāmā, sammāsatino, sammāsamādhino. Evaṃ aṭṭhaṅgasamannāgatesu, bhikkhave, samaṇabrāhmaṇesu dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsaṃ mahājutikaṃ mahāvipphāranti.

Yathāpi khette sampanne,
pavuttā bījasampadā;

VAR: sampādayantamhi → sañjāyantamhi (mr)


Deve sampādayantamhi,
hoti dhaññassa sampadā.

Anītisampadā hoti,
virūḷhī bhavati sampadā;
Vepullasampadā hoti,
phalaṃ ve hoti sampadā.

Evaṃ sampannasīlesu,
dinnā bhojanasampadā;
Sampadānaṃ upaneti,
sampannaṃ hissa taṃ kataṃ.

Tasmā sampadamākaṅkhī,
sampannatthūdha puggalo;
Sampannapaññe sevetha,
evaṃ ijjhanti sampadā.

Vijjācaraṇasampanne,
laddhā cittassa sampadaṃ;
Karoti kammasampadaṃ,
labhati catthasampadaṃ.

Lokaṃ ñatvā yathābhūtaṃ,
pappuyya diṭṭhisampadaṃ;
Maggasampadamāgamma,
yāti sampannamānaso.

Odhunitvā malaṃ sabbaṃ,
patvā nibbānasampadaṃ;
Muccati sabbadukkhehi,
sā hoti sabbasampadā”ti.

Catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: