AN 8.38 / AN iv 244

Sappurisasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 8

4. Dānavagga

38. Sappurisasutta

“Sappuriso, bhikkhave, kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti— mātāpitūnaṃ atthāya hitāya sukhāya hoti, puttadārassa atthāya hitāya sukhāya hoti, dāsakammakaraporisassa atthāya hitāya sukhāya hoti, mittāmaccānaṃ atthāya hitāya sukhāya hoti, pubbapetānaṃ atthāya hitāya sukhāya hoti, rañño atthāya hitāya sukhāya hoti, devatānaṃ atthāya hitāya sukhāya hoti, samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hoti.

VAR: hitāya sukhāya → hitāya …pe… (s1-3, mr)

Seyyathāpi, bhikkhave, mahāmegho sabbasassāni sampādento bahuno janassa atthāya hitāya sukhāya hoti; evamevaṃ kho, bhikkhave, sappuriso kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti— mātāpitūnaṃ atthāya hitāya sukhāya hoti, puttadārassa atthāya hitāya sukhāya hoti, dāsakammakaraporisassa atthāya hitāya sukhāya hoti, mittāmaccānaṃ atthāya hitāya sukhāya hoti, pubbapetānaṃ atthāya hitāya sukhāya hoti, rañño atthāya hitāya sukhāya hoti, devatānaṃ atthāya hitāya sukhāya hoti, samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hotīti.

VAR: Bahūnaṃ → bahunnaṃ (bj, pts1)

Bahūnaṃ vata atthāya,
sappañño gharamāvasaṃ;
Mātaraṃ pitaraṃ pubbe,
rattindivamatandito.
Pūjeti sahadhammena,
pubbekatamanussaraṃ;

Anāgāre pabbajite,

VAR: brahmacārayo → brahmacārino (s1-3)


apace brahmacārayo.
Niviṭṭhasaddho pūjeti,

VAR: dhamme ca pesalo → dhammedhapesale (bj) | dhamme ca pesale (mr)


ñatvā dhamme ca pesalo;

Rañño hito devahito,
ñātīnaṃ sakhinaṃ hito.

VAR: Sabbesaṃ → sabbesu (mr)VAR: so → sa (s1-3, pts1, mr)

Sabbesaṃ so hito hoti,
saddhamme suppatiṭṭhito;
Vineyya maccheramalaṃ,
sa lokaṃ bhajate sivan”ti.

Aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: