AN 8.53 / AN iv 280

Saṅkhittasutta

Forrás:

További változatok:

Vriendelijke / Bhikkhu Sujāto / Bhikkhu Ṭhānissaro

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 8

6. Gotamīvagga

VAR: 53. Saṅkhittasutta → saṅkhittagotamiyovādasuttaṃ (bj)

53. Saṅkhittasutta

Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā mahāpajāpatī gotamī bhagavantaṃ etadavoca:

“Sādhu me, bhante, bhagavā saṅkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā ekā vūpakaṭṭhā appamattā ātāpinī pahitattā vihareyyan”ti. “Ye kho tvaṃ, gotami, dhamme jāneyyāsi: ‘ime dhammā sarāgāya saṃvattanti, no virāgāya; saṃyogāya saṃvattanti, no visaṃyogāya; ācayāya saṃvattanti, no apacayāya; mahicchatāya saṃvattanti, no appicchatāya; asantuṭṭhiyā saṃvattanti, no santuṭṭhiyā; saṅgaṇikāya saṃvattanti, no pavivekāya; kosajjāya saṃvattanti, no vīriyārambhāya; dubbharatāya saṃvattanti, no subharatāyā’ti, ekaṃsena, gotami, dhāreyyāsi: ‘neso dhammo, neso vinayo, netaṃ satthusāsanan’ti.

Ye ca kho tvaṃ, gotami, dhamme jāneyyāsi: ‘ime dhammā virāgāya saṃvattanti, no sarāgāya; visaṃyogāya saṃvattanti, no saṃyogāya; apacayāya saṃvattanti, no ācayāya; appicchatāya saṃvattanti, no mahicchatāya; santuṭṭhiyā saṃvattanti, no asantuṭṭhiyā; pavivekāya saṃvattanti, no saṅgaṇikāya; vīriyārambhāya saṃvattanti, no kosajjāya; subharatāya saṃvattanti, no dubbharatāyā’ti, ekaṃsena, gotami, dhāreyyāsi: ‘eso dhammo, eso vinayo, etaṃ satthusāsanan’”ti.

Tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: