AN 8.58 / AN iv 291

Dutiyaāhuneyyasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 8

6. Gotamīvagga

58. Dutiyaāhuneyyasutta

“Aṭṭhahi, bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti … pe … anuttaraṃ puññakkhettaṃ lokassa. Katamehi aṭṭhahi? Idha, bhikkhave, bhikkhu sīlavā hoti … pe … samādāya sikkhati sikkhāpadesu; bahussuto hoti … pe … diṭṭhiyā suppaṭividdhā; āraddhavīriyo viharati thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; āraññiko hoti pantasenāsano; aratiratisaho hoti, uppannaṃ aratiṃ abhibhuyya abhibhuyya viharati; bhayabheravasaho hoti, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya viharati; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; āsavānaṃ khayā … pe … sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo … pe … anuttaraṃ puññakkhettaṃ lokassā”ti.

Aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: