AN 8.62 / AN iv 296

Alaṃsutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 8

7. Bhūmicālavagga

62. Alaṃsutta

“Chahi, bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano alaṃ paresaṃ. Katamehi chahi? Idha, bhikkhave, bhikkhu khippanisanti ca hoti kusalesu dhammesu;

VAR: dhāraṇajātiko → dhārakajātiko (s1-3, pts1)

sutānañca dhammānaṃ dhāraṇajātiko hoti;

VAR: dhātānañca → dhatānañca (bj, s1-3, pts1)VAR: atthūpaparikkhitā → atthupaparikkhī (s1-3, pts1)

dhātānañca dhammānaṃ atthūpaparikkhitā hoti; atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti; kalyāṇavāco ca hoti kalyāṇavākkaraṇo, poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā;

VAR: samādapako → samādāpako (?)

sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu alaṃ attano alaṃ paresaṃ. (1)

Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano alaṃ paresaṃ. Katamehi pañcahi? Idha, bhikkhave, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu; sutānañca dhammānaṃ dhāraṇajātiko hoti; dhātānañca dhammānaṃ atthūpaparikkhitā hoti; atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti; kalyāṇavāco ca hoti … pe … atthassa viññāpaniyā; sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃ attano alaṃ paresaṃ. (2)

Catūhi, bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano nālaṃ paresaṃ. Katamehi catūhi? Idha, bhikkhave, bhikkhu khippanisanti ca hoti kusalesu dhammesu; sutānañca dhammānaṃ dhāraṇajātiko hoti; dhātānañca dhammānaṃ atthūpaparikkhitā hoti; atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti; no ca kalyāṇavāco hoti kalyāṇavākkaraṇo, poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā; no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu alaṃ attano nālaṃ paresaṃ. (3)

Catūhi, bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ nālaṃ attano. Katamehi catūhi? Idha, bhikkhave, bhikkhu khippanisanti ca hoti kusalesu dhammesu; sutānañca dhammānaṃ dhāraṇajātiko hoti; no ca dhātānaṃ dhammānaṃ atthūpaparikkhitā hoti; na ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti; kalyāṇavāco ca hoti kalyāṇavākkaraṇo … pe … atthassa viññāpaniyā; sandassako ca hoti … pe … sabrahmacārīnaṃ. Imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. (4)

Tīhi, bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano nālaṃ paresaṃ. Katamehi tīhi? Idha, bhikkhave, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu; sutānañca dhammānaṃ dhāraṇajātiko hoti; dhātānañca dhammānaṃ atthūpaparikkhitā hoti; atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti; no ca kalyāṇavāco hoti kalyāṇavākkaraṇo, poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā; no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu alaṃ attano, nālaṃ paresaṃ. (5)

Tīhi, bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. Katamehi tīhi? Idha, bhikkhave, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu; sutānañca dhammānaṃ dhāraṇajātiko hoti; no ca dhātānaṃ dhammānaṃ atthūpaparikkhitā hoti; no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti; kalyāṇavāco ca hoti … pe … atthassa viññāpaniyā; sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. (6)

Dvīhi, bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano, nālaṃ paresaṃ. Katamehi dvīhi? Idha, bhikkhave, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu; no ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti; dhātānañca dhammānaṃ atthūpaparikkhitā hoti; atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti; no ca kalyāṇavāco hoti … pe … atthassa viññāpaniyā; no ca sandassako hoti … pe … sabrahmacārīnaṃ. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato bhikkhu alaṃ attano, nālaṃ paresaṃ. (7)

Dvīhi, bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. Katamehi dvīhi? Idha, bhikkhave, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu; no ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti; no ca dhātānaṃ dhammānaṃ atthūpaparikkhitā hoti; no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti; kalyāṇavāco ca hoti kalyāṇavākkaraṇo, poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā; sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano”ti. (8)

Dutiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: