AN 8.81 / AN iv 336

Satisampajaññasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 8

9. Sativagga

81. Satisampajaññasutta

“Satisampajaññe, bhikkhave, asati satisampajaññavipannassa hatūpanisaṃ hoti hirottappaṃ. Hirottappe asati hirottappavipannassa hatūpaniso hoti indriyasaṃvaro. Indriyasaṃvare asati indriyasaṃvaravipannassa hatūpanisaṃ hoti sīlaṃ. Sīle asati sīlavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ. Seyyathāpi, bhikkhave, rukkho sākhāpalāsavipanno. Tassa papaṭikāpi na pāripūriṃ gacchati, tacopi … pheggupi … sāropi na pāripūriṃ gacchati. Evamevaṃ kho, bhikkhave, satisampajaññe asati satisampajaññavipannassa hatūpanisaṃ hoti hirottappaṃ; hirottappe asati hirottappavipannassa hatūpaniso hoti … pe … vimuttiñāṇadassanaṃ.

Satisampajaññe, bhikkhave, sati satisampajaññasampannassa upanisasampannaṃ hoti hirottappaṃ. Hirottappe sati hirottappasampannassa upanisasampanno hoti indriyasaṃvaro. Indriyasaṃvare sati indriyasaṃvarasampannassa upanisasampannaṃ hoti sīlaṃ. Sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ. Seyyathāpi, bhikkhave, rukkho sākhāpalāsasampanno. Tassa papaṭikāpi pāripūriṃ gacchati, tacopi … pheggupi … sāropi pāripūriṃ gacchati. Evamevaṃ kho, bhikkhave, satisampajaññe sati satisampajaññasampannassa upanisasampannaṃ hoti hirottappaṃ; hirottappe sati hirottappasampannassa upanisasampanno hoti … pe … vimuttiñāṇadassanan”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: