AN 8.85 / AN iv 340

Samaṇasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 8

9. Sativagga

VAR: 85. Samaṇasutta → tathāgatādhivacanasuttaṃ (bj)

85. Samaṇasutta

“‘Samaṇo’ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Brāhmaṇo’ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Vedagū’ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Bhisakko’ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Nimmalo’ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Vimalo’ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Ñāṇī’ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Vimutto’ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassāti.

Yaṃ samaṇena pattabbaṃ,
brāhmaṇena vusīmatā;
Yaṃ vedagunā pattabbaṃ,
bhisakkena anuttaraṃ.

Yaṃ nimmalena pattabbaṃ,
vimalena sucīmatā;
Yaṃ ñāṇinā ca pattabbaṃ,
vimuttena anuttaraṃ.

Sohaṃ vijitasaṅgāmo,
mutto mocemi bandhanā;
Nāgomhi paramadanto,
asekho parinibbuto”ti.

Pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: