AN 9.15 / AN iv 386

Gaṇḍasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Ṭhānissaro

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 9

2. Sīhanādavagga

VAR: 15. Gaṇḍasutta → gaṇḍopamasuttaṃ (bj)

15. Gaṇḍasutta

“Seyyathāpi, bhikkhave, gaṇḍo anekavassagaṇiko. Tassassu gaṇḍassa nava vaṇamukhāni nava abhedanamukhāni. Tato yaṃ kiñci pagghareyya—

VAR: jegucchiyaṃyeva → jegucchiyeva (mr)

asuciyeva pagghareyya, duggandhaṃyeva pagghareyya, jegucchiyaṃyeva pagghareyya; yaṃ kiñci pasaveyya— asuciyeva pasaveyya, duggandhaṃyeva pasaveyya, jegucchiyaṃyeva pasaveyya.

VAR: cātumahābhūtikassa → cātummahābhūtikassa (bj, s1-3, pts1)

Gaṇḍoti kho, bhikkhave, imassetaṃ cātumahābhūtikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa. Tassassu gaṇḍassa nava vaṇamukhāni nava abhedanamukhāni. Tato yaṃ kiñci paggharati— asuciyeva paggharati, duggandhaṃyeva paggharati, jegucchiyaṃyeva paggharati; yaṃ kiñci pasavati— asuciyeva pasavati, duggandhaṃyeva pasavati, jegucchiyaṃyeva pasavati. Tasmātiha, bhikkhave, imasmiṃ kāye nibbindathā”ti.

Pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: