AN 9.19 / AN iv 390

Devatāsutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 9

2. Sīhanādavagga

19. Devatāsutta

“Imañca, bhikkhave, rattiṃ sambahulā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkamiṃsu; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho, bhikkhave, tā devatā maṃ etadavocuṃ: ‘upasaṅkamiṃsu no, bhante, pubbe manussabhūtānaṃ pabbajitā agārāni. Te mayaṃ, bhante, paccuṭṭhimha, no ca kho abhivādimha. Tā mayaṃ, bhante, aparipuṇṇakammantā vippaṭisāriniyo paccānutāpiniyo hīnaṃ kāyaṃ upapannā’ti.

Aparāpi maṃ, bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ: ‘upasaṅkamiṃsu no, bhante, pubbe manussabhūtānaṃ pabbajitā agārāni.

VAR: paccuṭṭhimha abhivādimha → paccuṭṭhimha ca abhivādimha ca (s1-3)

Te mayaṃ, bhante, paccuṭṭhimha abhivādimha, no ca tesaṃ āsanaṃ adamha. Tā mayaṃ, bhante, aparipuṇṇakammantā vippaṭisāriniyo paccānutāpiniyo hīnaṃ kāyaṃ upapannā’ti.

Aparāpi maṃ, bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ: ‘upasaṅkamiṃsu no, bhante, pubbe manussabhūtānaṃ pabbajitā agārāni.

VAR: paccuṭṭhimha abhivādimha → paccuṭṭhimha ca abhivādimha ca (s1-3, pts1)VAR: āsanaṃ → āsanañca (bj, s1-3, pts1)

Te mayaṃ, bhante, paccuṭṭhimha abhivādimha āsanaṃ adamha, no ca kho yathāsatti yathābalaṃ saṃvibhajimha … pe …

VAR: yathābalaṃ → yathābalaṃ ca (?)

yathāsatti yathābalaṃ saṃvibhajimha, no ca kho upanisīdimha dhammassavanāya … pe …

VAR: upanisīdimha → upanisīdimha ca (s1-3)

upanisīdimha dhammassavanāya, no ca kho ohitasotā dhammaṃ suṇimha … pe … ohitasotā ca dhammaṃ suṇimha, no ca kho sutvā dhammaṃ dhārayimha … pe … sutvā ca dhammaṃ dhārayimha, no ca kho dhātānaṃ dhammānaṃ atthaṃ upaparikkhimha … pe … dhātānañca dhammānaṃ atthaṃ upaparikkhimha, no ca kho atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjimha. Tā mayaṃ, bhante, aparipuṇṇakammantā vippaṭisāriniyo paccānutāpiniyo hīnaṃ kāyaṃ upapannā’ti.

Aparāpi maṃ, bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ: ‘upasaṅkamiṃsu no, bhante, pubbe manussabhūtānaṃ pabbajitā agārāni.

VAR: paccuṭṭhimha abhivādimha → paccuṭṭhimha ca abhivādimha ca (s1-3)VAR: āsanaṃ → āsanañca (s1-3)VAR: yathābalaṃ → yathābalaṃ ca (?)VAR: upanisīdimha → upanisīdimha ca (s1-3)VAR: dhammānudhammaṃ → dhammānudhamma (pts1) | dhammānudhammañca (?)

Te mayaṃ, bhante, paccuṭṭhimha abhivādimha, āsanaṃ adamha, yathāsatti yathābalaṃ saṃvibhajimha, upanisīdimha dhammassavanāya, ohitasotā ca dhammaṃ suṇimha, sutvā ca dhammaṃ dhārayimha, dhātānañca dhammānaṃ atthaṃ upaparikkhimha, atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjimha. Tā mayaṃ, bhante, paripuṇṇakammantā avippaṭisāriniyo apaccānutāpiniyo paṇītaṃ kāyaṃ upapannā’ti. Etāni, bhikkhave, rukkhamūlāni etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha seyyathāpi tā purimikā devatā”ti.

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: