AN 9.31 / AN iv 409

Anupubbanirodhasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Ṭhānissaro

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 9

3. Sattāvāsavagga

31. Anupubbanirodhasutta

“Navayime, bhikkhave, anupubbanirodhā. Katame nava?

VAR: kāmasaññā → āmisasaññā (s1, s3) | āmissasaññā (s2)

Paṭhamaṃ jhānaṃ samāpannassa kāmasaññā niruddhā hoti; dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti; tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti; catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti; ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti; viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti; ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti; nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti; saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti. Ime kho, bhikkhave, nava anupubbanirodhā”ti.

Ekādasamaṃ.

Sattāvāsavaggo tatiyo.

Tiṭhānaṃ khaḷuṅko taṇhā,
Sattapaññā silāyupo;
Dve verā dve āghātāni,
Anupubbanirodhena cāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: